________________
श्रीसूत्रकृताङ्ग
चूर्णि:
प्रथममध्ययनम्
समुप्पज्जेज्जा अणिढे जाव दुक्खे नो सुहे, से हंता भयंतारो णायओ इमं ममऽण्णतरं दुक्खं रोगायंकं परिआदियध अणिटुंजाव नो सुहं, मा हं दुक्खामि वा जाव परितप्पामि वा, इमातो मं अन्नयरातो दुक्खातो
द्वितीय
श्रुतस्कन्धे रोगायंकातो पडिमोएह अणिट्ठाओ जाव नो सुहातो । एवामेव णो लद्धपुव्वं भवति । ( सूत्र ६७२) ।
(चू०) से मेधावी पुव्वमेव अप्पणा एवं समभिजाणिज्जा।' इह खलु मम अन्यतरे दुःखे रोगातङ्के जाव। । णो सुभे ॥६७२॥ ___ (मू०) तेसिं वा वि भयंताराणं मम णाययाणं अण्णयरे दुक्खे रोगातंके समुप्पज्जेज्जा अणिढे जाव नो सुहे, से हंता अहमेतेसिं भयंताराणं णाययाणं इमं अण्णतरं दुक्खं रोगातंकं परियाइयामि अणिटुंजाव णो सुहं, मा मे दुक्खंतु वा जाव परितप्पंतु वा, इमाओ णं अण्णतरातो दुक्खातो रोगातंकातो परिमोएमि अणिट्ठातो जाव नो सुहातो । एवामेव णो लद्धपुव्वं भवति । (सूत्र ६७३)
(चू०) 'तेसिं वा मम भयंताराणां' जाव ‘एवामेव णो लद्धपुव्वं भवति ।' ॥६७३।। | १. पुव्वामेव-मूले । २. वा वि-मूले ।
॥६६॥