SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ।।६७॥ प्रथम (मू०) अण्णस्स दुक्खं अण्णो नो परियाइयति, अन्नेण कडं कम्मं अन्नो नो पडिसंवेदेति, पत्तेयं द्वितीयजायति, पत्तेयं मरइ, पत्तेयं चयति, पत्तेयं उववज्जति, पत्तेयं झंझा, पत्तेयं सण्णा, पत्तेयं मण्णा, एवं श्रुतस्कन्धे विण्णू, वेदणा, इति खलु णातिसंयोगा णो ताणाए वा णो सरणाए वा, पुरिसो वा एगता पुचि णातिसंयोगे विप्पजहति, नातिसंयोगा वा एगता पट्विं परिसं विप्पजहंति, अन्ने खल णातिसंयोगा अन्नो अहमंसि, से। मध्ययनम् किमंग पुण वयं अन्नमन्नेहिं णातिसंयोगेहिं मुच्छामो ? इति संखाए णं वयं णातिसंजोगे विप्पजहिस्सामो ।(सूत्र ६७४) __ (चू०) अण्णस्स दुक्खं णो अण्णो परिआतियति।।' अण्णेण कडं णो अण्णो संवेदयति दुक्खं । दुक्खं ता णियमा कृतं, कृतं दुःखं वा स्यात् सुखं वा । अहवा दुक्खोदयमपि कृतं यावन्नोदीर्यते न बाध्यत इत्यर्थः तावत् कृतमेव नाकृतम् । यस्मादेवं तस्मादन्येन कृतं अन्यो न प्रतिसंवेदयति । तम्हा पत्तेयं जाति, पत्तेयं मरति, ॥६७॥ १. अण्णो नो परियाइयति-मूले । २. कडं कम्मं अन्नो नो पडिसंवेदेति-मूले । ३. जायति-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy