________________
चूर्णिः
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
॥६८॥
पत्तेयं त्यजति, उपपद्यते, झंझा-कलहो, संजानातीति संज्ञा[तां], विज्ञमेव, वेद्यत इति वेदना, इति खलु एवं इत्येवं श्रीसूत्रकृताङ्ग
| णातिसंयोगा णो ताणाए वा सरणाए वा, पुरिसो वेगता पुव्वि णातिसंजोगे विप्पजहति, जहा भरहो, पुरिसं वा एगता - णातिसंयोगा विप्पजहंति, जह अट्टणं ॥६७४।।
(मू०) से मेहावी जाणेज्जा बाहिरगमेतं, इणमेव उवणीयतरागं, तं जहा-हत्था मे, पाया मे, बाहा मे, ऊरू मे, सीसं मे, उदरं मे, सीलं मे, आउं मे, बलं मे, वण्णो मे, तया मे, छाया मे, सोयं मे, चखं मे, घाणं मे, जिब्भा मे, फासा मे, ममाति । जंसि वयातो परिजूरति तं जहा-आऊओ बलाओ वण्णाओ तताओ छाताओ सोताओ जाव फासाओ,सुसंधीता संधी विसंधी भवति, वलितरंगे गाते भवति, किण्हा
केसा पलिता भवंति, तं जहा-जं पि य इमं सरीरगं उरालं आहारोवचियं एतं पि य मे अणुपुव्वेणं - विप्पजहियव्वं भविस्सति । ( सूत्र ६७५)
(चू०) बाहिरए ताव एस संजोगे, इमे उवणीततरिए। किमिति? शरीरं चेव, तदवयवा हस्तादयः, यथा मम १. पत्तेयं सण्णा, पत्तेयं मण्णा, एवं विष्णू, वेदणा-मूले । २. अदूणं-A,B,C,D.E.FGH.II
॥६८॥