SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ पद्मतलकोमलौ लक्षणोपचितौ हस्तौ तथा कस्यान्यस्य ? 'इमौ करिकराकारौ, भुजौ परम्परजुतौ । प्रदान्तो श्रीसूत्रकृताङ्ग द्वितीयचूर्णिः गोसहस्राणां, जीवितान्तकरः करः ॥१॥' पादा मे कुम्मणिभा । आयु मे दीहं। निरवधृतं च बलं उरसं बुद्धिबलं । श्रुतस्कन्धे ॥६९॥ च । वण्णो अवदातादी । त्वक् स्निग्धा । छाया प्रभा । वर्णच्छाययोः को विशेषः ? वर्णः अनपायी, छाया तु प्रथमउत्तमपुरिसमनपायिनी, शेषाणां भवति च न भवति च । 'अनलानिलसलिलसमुद्भवा बुद्धिः पञ्चधा स्मृता छाया मध्ययनम् र अशुभशुभदा त्रिकार्यलक्षणा।' अथवा अवर्णनीयेऽपि ममीकारो भवति । शरीरे शरीरावयवेषु वा सडंतंपि कोइ णेच्छइ । |च्छेतुं । जति ण छविज्जति ण जीवति । सप्पगोणसखइताईणं सडइ ण च सक्केति परिच्चइतुं । एवं अच्छीणि विशालरत्तुप्पलधवलाई । दिट्ठी मे बलिया। उज्जुतुंगायता णासा। जिब्भावि तणुइआ विसदा। फासो कक्कडमउओ।। | इत्थीणं विपरीतो। एवमन्येऽपि दंतोटकवोलभुमगणिडालगलखंधउरपट्टिकडिजाणुजंघादी, ममाति-ममीयते, जारिसं मम सरीरं सरीरावयवा वा तारिसा कस्स? से एवं ममीयमाणो जस्सि पढमे मज्झिमे पच्छिमे वा वये ममाति तस्सि |च वयातो झूरति । कथं? पढमे ताव वये परिझूरमाणो मज्झिमो भवति । मज्झिमेवि परिझूरमाणो पच्छिमो भवति, ॥६९॥ १. परपुरंजतो-A,B,C,D.E.EGH,II २. उत्तिम.....J|३.त्रिकायलक्षणम्-A.C| ४. परिचइतुं-E|
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy