SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ ७० ॥ मध्ययनम् एवमेकैकस्मिन् वयसि परिझूरमाणो अन्यां वयोऽवस्थां प्राप्नोति । जहा वयतोऽसौ परिझूरति तथा बलतोवि, जं द्वितीयपढमवयस्स णत्थि, सणंकुमारदिटुंतो, उक्तञ्च – 'पण्णासगस्स चक्खू परिझूरति०।'( )परिझूरमाणे तु वयसि श्रुतस्कन्धे सुसंधिता संधी विसंधीभवति । सुणिगूढसामुग्गणिमुग्गसंठिता पाया उक्कडसंठिता हारुसंघातधरिणिज्जा भवंति । प्रथमवलितरंगे गाते। किण्हा केसा पलिया। जंपि इमं सरीरं तदपि परायत्तं । ण विणा आधारेण । तेनोच्यते-आहारोप[च](चि)यं । । विणा आहारेण सुस्सति मरयति य । सतापि च आहारेण कालोपकेण णि ण मणुण्णेण पज्जत्तेण पदिज्जमाणेण - अणपव्वीए जाव तीसवरिसाणि वड़ितं ताव तंपि अवदितं वा गमेऊणं । जंपि णिरुवक्कम आउसं भवति तंपि अणपव्वीए परिहाति, तं जहा-'पण्णासगस्स चक्खू हायति०।'( )अथवा समए २ आवीचियमरणेण मरमाणो २ | जीर्णशकटवत् पतति ॥६७५।। (मू०) एवं संखाए से भिक्खू भिक्खायरियाए समुट्टिते दुहतो लोगं जाणेज्जा, तं जहा-जीवा चेव अजीवा चेव, तसा चेव थावरा चेव । (सूत्र ६७६ ) | १. वयो से-E,GI, २. धरणिज्जा-CI ॥ ७० ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy