________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥ ७० ॥
मध्ययनम्
एवमेकैकस्मिन् वयसि परिझूरमाणो अन्यां वयोऽवस्थां प्राप्नोति । जहा वयतोऽसौ परिझूरति तथा बलतोवि, जं
द्वितीयपढमवयस्स णत्थि, सणंकुमारदिटुंतो, उक्तञ्च – 'पण्णासगस्स चक्खू परिझूरति०।'( )परिझूरमाणे तु वयसि
श्रुतस्कन्धे सुसंधिता संधी विसंधीभवति । सुणिगूढसामुग्गणिमुग्गसंठिता पाया उक्कडसंठिता हारुसंघातधरिणिज्जा भवंति ।
प्रथमवलितरंगे गाते। किण्हा केसा पलिया। जंपि इमं सरीरं तदपि परायत्तं । ण विणा आधारेण । तेनोच्यते-आहारोप[च](चि)यं । । विणा आहारेण सुस्सति मरयति य । सतापि च आहारेण कालोपकेण णि ण मणुण्णेण पज्जत्तेण पदिज्जमाणेण - अणपव्वीए जाव तीसवरिसाणि वड़ितं ताव तंपि अवदितं वा गमेऊणं । जंपि णिरुवक्कम आउसं भवति तंपि अणपव्वीए परिहाति, तं जहा-'पण्णासगस्स चक्खू हायति०।'( )अथवा समए २ आवीचियमरणेण मरमाणो २ | जीर्णशकटवत् पतति ॥६७५।।
(मू०) एवं संखाए से भिक्खू भिक्खायरियाए समुट्टिते दुहतो लोगं जाणेज्जा, तं जहा-जीवा चेव अजीवा चेव, तसा चेव थावरा चेव । (सूत्र ६७६ ) | १. वयो से-E,GI, २. धरणिज्जा-CI
॥ ७० ॥