________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥७१॥
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
(चू०) एवं शरीरं अणिच्चं अधुवं संखाय भिक्खू। पव्वज्जपुरेक्खडे भिक्खू चेव ववहारियणयस्स। णिच्छयणयस्स भिक्खु चेव भिक्खायरियसमुट्टिते । ण भिक्खायरियं विणा प्राणा, प्राणान्विना न ज्ञानादीनि, तेन भिक्खायरियग्रहणं । 'दहतो लोगंजाणिज्जा।' किंदहतो? तं जहा-'जीवा चेव अजीवा चेव' जदत्थि लोए, अहिंसापालनार्थं । जीवा दुविधा, तं जहा० ॥६७६॥
इमं च अण्णं जाणेज्जा
(मू०)[१] इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणमाहणा सारंभा सपरिग्गहा, जे इमे तसथावरा पाणा ते सयं समारंभंति, अण्णेण वि समारंभावेंति, अण्णं पि समारंभंतं समणुजाणंति।। _[२] इह खलु गारत्था सारंभा सपरिग्गहा संतेगतिया समणमाहणा वि सारंभा सपरिग्गहा, जे इमे कामभोगा सचित्ता वा अचित्ता वा ते सयं चेव परिगिण्हंति, अण्णेण वि परिगिण्हावेंति, अण्णं पि परिगिण्हतं समणुजाणंति ।
[३] इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणा वि सारंभा सपरिग्गहा. अहं
॥७१॥