SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥७२॥ खल अणारंभे अपरिग्गहे । जे खल गारत्था सारंभा सपरिग्गहा, संतेगतिया समणमाहणा वि सारंभा| सपरिग्गहा, एतेसिं चेव निस्साए बंभचेरं चरिस्सामो, कस्स णं तं हेउं ? जहा पुव्वं तहा अवरं, जहा अवरं द्वितीय श्रुतस्कन्धे तहा पुव्वं । अंजू चेते अणुवरया अणुवट्ठिता पुणरवि तारिसगा चेव । (सूत्र ६७७) प्रथम(चू०) 'इह खलु गारत्था सारंभा सपरिग्गहा ।' आरंभो पचणपाचणादिहिंसाप्रवृत्तिः । परिग्गहो मध्ययनम् खेत्तवत्थुहिरण्णादी । संतेगतिया समणा पंच । माहणा द्विजा । आह-णणु गारत्थगहणेण द्विजातयो गहिता ? | उच्यते-केचिदिद्वजा घरदारं पयहिऊण लोइआई तित्थतवोवणाई आहिंडंति मिगचारियादी चरंति. समणोवासगा। | वा । ते तु अविरतत्वात् 'जे इमे तसथावरा पाणा' ते केइ सई पयणपायणादिसु वट्टमाणा समारंभंति, अण्णेहिं | समारंभावेंति, उद्देसियभोयणा पुण अण्णे समारभंते समणुजाणंति । किञ्चान्यत्, जे इमे कामभोगा सद्दरूवा कामा गंधरसफासा भोगा । तदुपकारिषु द्रव्येषु कामभोगोपचारं कृत्वाऽपदिश्यन्ते । ते[सिं] (सई) परिगिण्हंति | वणियकरिसादयो इस्सरपुरिसा परिगेण्हावेंति परिगिण्हन्ते य समणुजाणंति । एवं समणमाहणेसु विभासा। तिविहं| १. द्विजातयो गहिताओ-EJI ॥७२॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy