________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥७२॥
खल अणारंभे अपरिग्गहे । जे खल गारत्था सारंभा सपरिग्गहा, संतेगतिया समणमाहणा वि सारंभा| सपरिग्गहा, एतेसिं चेव निस्साए बंभचेरं चरिस्सामो, कस्स णं तं हेउं ? जहा पुव्वं तहा अवरं, जहा अवरं
द्वितीय
श्रुतस्कन्धे तहा पुव्वं । अंजू चेते अणुवरया अणुवट्ठिता पुणरवि तारिसगा चेव । (सूत्र ६७७)
प्रथम(चू०) 'इह खलु गारत्था सारंभा सपरिग्गहा ।' आरंभो पचणपाचणादिहिंसाप्रवृत्तिः । परिग्गहो
मध्ययनम् खेत्तवत्थुहिरण्णादी । संतेगतिया समणा पंच । माहणा द्विजा । आह-णणु गारत्थगहणेण द्विजातयो गहिता ? | उच्यते-केचिदिद्वजा घरदारं पयहिऊण लोइआई तित्थतवोवणाई आहिंडंति मिगचारियादी चरंति. समणोवासगा। | वा । ते तु अविरतत्वात् 'जे इमे तसथावरा पाणा' ते केइ सई पयणपायणादिसु वट्टमाणा समारंभंति, अण्णेहिं | समारंभावेंति, उद्देसियभोयणा पुण अण्णे समारभंते समणुजाणंति । किञ्चान्यत्, जे इमे कामभोगा सद्दरूवा कामा
गंधरसफासा भोगा । तदुपकारिषु द्रव्येषु कामभोगोपचारं कृत्वाऽपदिश्यन्ते । ते[सिं] (सई) परिगिण्हंति | वणियकरिसादयो इस्सरपुरिसा परिगेण्हावेंति परिगिण्हन्ते य समणुजाणंति । एवं समणमाहणेसु विभासा। तिविहं| १. द्विजातयो गहिताओ-EJI
॥७२॥