SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥७३॥ तिविहेण सारंभे सपावए णातुं गारत्थे समणमाहणे य, संसारभया अहं खलु अणारंभे अपरिग्गहे भविस्सामि । स्याद बुद्धि:-अणारंभो अपरिग्गहो य कथं शरीरं धारयिष्यति ? उच्यते, जे खलु गारत्था सारंभा । संतेगतिया समणा दव्वारंभं प्रति जइ णाम केइ अणारंभा अपरिग्रहा भावारंभं प्रति असंयतत्वात् सारंभा सपरिग्गहा चेव । तत्थ जे ते दव्वारंभं प्रति सारंभा सपरिग्गहा भिक्खुगमादी ते चेव णिस्साए आहारोवहिसेज्जादी जायमाणा बंभचेरं व सिस्सामो चारित्रमित्यर्थः । 'कस्स णं तं हेतुं ?' कस्माद्धेतोः भवांस्तानुत्सृज्य तानेवाश्रयति ? उच्यते, 'जहा पुव्वं तहा अवरं' अथावरं तहा पुव्वं । आह-जुत्तं, गिहत्थे णिस्साए ण जुत्तं, किं वा तेसिं अत्थि जं दाहंति ? उच्यते, पुव्वं पेगे सारंभा सपरिग्गहा एव आसी, इदाणिपि पव्वइता संता पचमाणगा गामादिपरिग्गहेण य सपरिग्गहा । जेवि दुग्गता आसी तेवि कामादीणि सेवंति, केवलं तेहिं फणिहा परिचत्ता, कंकततो। उक्तञ्च जस्सारंभो य घरवासपायोग्गं०।' ) अंजू वेता रिजुभावेणऽणुवरतो भाविकं धम्ममनुपस्थिताः, पुणरवि तारिसगा असंजता चेव असंजतत्वात्संसारिणः ॥६७७।। (मू०) जे खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणमाहणा सारंभा सपरिग्गहा, दुहतो ॥७३॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy