________________
श्रीसूत्रकृताङ्ग
चूर्णि:
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
॥७३॥
तिविहेण सारंभे सपावए णातुं गारत्थे समणमाहणे य, संसारभया अहं खलु अणारंभे अपरिग्गहे भविस्सामि । स्याद बुद्धि:-अणारंभो अपरिग्गहो य कथं शरीरं धारयिष्यति ? उच्यते, जे खलु गारत्था सारंभा । संतेगतिया समणा दव्वारंभं प्रति जइ णाम केइ अणारंभा अपरिग्रहा भावारंभं प्रति असंयतत्वात् सारंभा सपरिग्गहा चेव । तत्थ जे ते दव्वारंभं प्रति सारंभा सपरिग्गहा भिक्खुगमादी ते चेव णिस्साए आहारोवहिसेज्जादी जायमाणा बंभचेरं व सिस्सामो चारित्रमित्यर्थः । 'कस्स णं तं हेतुं ?' कस्माद्धेतोः भवांस्तानुत्सृज्य तानेवाश्रयति ? उच्यते, 'जहा पुव्वं तहा अवरं' अथावरं तहा पुव्वं । आह-जुत्तं, गिहत्थे णिस्साए ण जुत्तं, किं वा तेसिं अत्थि जं दाहंति ? उच्यते, पुव्वं पेगे सारंभा सपरिग्गहा एव आसी, इदाणिपि पव्वइता संता पचमाणगा गामादिपरिग्गहेण य सपरिग्गहा । जेवि दुग्गता आसी तेवि कामादीणि सेवंति, केवलं तेहिं फणिहा परिचत्ता, कंकततो। उक्तञ्च जस्सारंभो य घरवासपायोग्गं०।'
) अंजू वेता रिजुभावेणऽणुवरतो भाविकं धम्ममनुपस्थिताः, पुणरवि तारिसगा असंजता चेव असंजतत्वात्संसारिणः ॥६७७।।
(मू०) जे खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणमाहणा सारंभा सपरिग्गहा, दुहतो
॥७३॥