SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ चूर्णिः ॥ ७४॥ श्रुतस्कन्धे मध्ययनम् पावाई इति संखाए दोहिं वि अंतेहिं अदिस्समाणे इति भिक्खू रीएज्जा । से बेमि-पाईणं वा ४ । एवं से | द्वितीयपरिण्णातकम्मे, एवं से विवेयकम्मे, एवं से वियंतकारए भवतीति मक्खातं । ( सूत्र ६७८) (चू०) जे खलु गारत्था सारंभा सपरिग्गहा० ।' पासंडत्थावि सारंभा, दुहतोवि ते दोवि ते । अथवा पुट्वि प्रथमपच्छा य । अहवा सयं परेहि य । (ग्रन्थाग्रं-८०००) अहवा रागेण दोसेण य । इति संखाए ज्ञात्वा। दोहिं अंतेहिं । अदिस्समाणेहिं ।' तो गारत्थावृत्ते पासंडवृत्ते ‘इति भिक्खू रीएज्जति।' इति परिसमाप्तौ उपप्रदर्शने वा, भिक्खू । |रीएज्जइ । तत्थ पण्णवगदिसं पडुच्च ‘से बेमि पाईणं वा एक ।' एवं दुविधाए परिण्णाए परिण्णातकम्मे, परिज्ञातकर्मत्वात् व्यपेतकर्मा अबन्धक इत्यर्थः । अबन्धकत्वात् पूर्वोपचितकर्मणः वियंतिकारए । अन्तं | करोत्येवमाख्यातं भगवता ॥६७८॥ कथं अन्तं करोतीति? अत्रोच्यते (मू०)तत्थ खलु भगवता छज्जीवणिकाया हेऊ पण्णत्ता,तं जहा-पुढविकायिया जाव तसकायिया। १. दुहतो पावाई इति संखाए-मूले । २. दोहिंवि अंतेहिं अदिस्समाणे इति-मूले । ३. रोएज्जा-मूले । ४. विवेयकम्मे-मूले । ५. वियंतकारए-मूले। ॥७४॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy