________________
श्रीसूत्रकृताङ
चूर्णिः ॥ ७४॥
श्रुतस्कन्धे
मध्ययनम्
पावाई इति संखाए दोहिं वि अंतेहिं अदिस्समाणे इति भिक्खू रीएज्जा । से बेमि-पाईणं वा ४ । एवं से |
द्वितीयपरिण्णातकम्मे, एवं से विवेयकम्मे, एवं से वियंतकारए भवतीति मक्खातं । ( सूत्र ६७८)
(चू०) जे खलु गारत्था सारंभा सपरिग्गहा० ।' पासंडत्थावि सारंभा, दुहतोवि ते दोवि ते । अथवा पुट्वि प्रथमपच्छा य । अहवा सयं परेहि य । (ग्रन्थाग्रं-८०००) अहवा रागेण दोसेण य । इति संखाए ज्ञात्वा। दोहिं अंतेहिं ।
अदिस्समाणेहिं ।' तो गारत्थावृत्ते पासंडवृत्ते ‘इति भिक्खू रीएज्जति।' इति परिसमाप्तौ उपप्रदर्शने वा, भिक्खू । |रीएज्जइ । तत्थ पण्णवगदिसं पडुच्च ‘से बेमि पाईणं वा एक ।' एवं दुविधाए परिण्णाए परिण्णातकम्मे,
परिज्ञातकर्मत्वात् व्यपेतकर्मा अबन्धक इत्यर्थः । अबन्धकत्वात् पूर्वोपचितकर्मणः वियंतिकारए । अन्तं | करोत्येवमाख्यातं भगवता ॥६७८॥
कथं अन्तं करोतीति? अत्रोच्यते
(मू०)तत्थ खलु भगवता छज्जीवणिकाया हेऊ पण्णत्ता,तं जहा-पुढविकायिया जाव तसकायिया। १. दुहतो पावाई इति संखाए-मूले । २. दोहिंवि अंतेहिं अदिस्समाणे इति-मूले । ३. रोएज्जा-मूले । ४. विवेयकम्मे-मूले । ५. वियंतकारए-मूले।
॥७४॥