SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥६३॥ श्रुतस्कन्धे प्रथममध्ययनम् कामभोगा ! इमं मम अण्णतरं दुक्खं रोगायकं परियाइयह अणिटुं अकंतं अप्पियं असुभं अमणुण्णं द्वितीयअमणामं दुक्खं णो सुहं, नाहं दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पिड्डामि वा परितप्पामि वा, इमाओ मे अण्णतरातो दुक्खातो रोगायंकातो पडिमोयह अणिट्ठातो अकंतातो अप्पियाओ असुहाओ । अमणुन्नाओ अमणामाओ दुक्खाओ णो सुहातो । एवामेव नो लद्धपुव्वं भवति । (सूत्र ६६९) (चू०) 'मेधावी पुव्वमेव ।' किमिति समभिजाणेज्जा ? एते खलु कामभोगा मम अट्ठाए अज्जिज्जंति - परिवड्डिज्जंति परिवारिज्जंति, न चैकान्तेन सुखाय भवन्ति । कथमिति ? इह खलु मम अण्णतरे रोगातंके पुण विभासा, । सो पुण वातिओ वा पेत्तिअसिंभियसंणिवाइय । 'इषु इच्छायाम् ।' (पा.धा. तुदादि ७१ ) न इष्टो अनिष्टः । अकमनीयः अकान्तः । न प्रीतिकरः अप्रियः । न शुभ: अशुभः अशोभन इत्यर्थः । सर्व्व एवाशुभो व्याधिः कुष्ठादिश्च विशेषतः। मनसा ज्ञायते मनोज्ञः । मनसो मतः मनामः । दुक्खे णो [सहो] (सुहे) । दीर्घकालस्थायी रोगः सज्जोघाती आतंकः । इवि अहं । तेण रोगातङ्केणाभिभूय ते कामभोगे भणेज्ज-'से हंता० ।' हंत संप्रेषे। भयात्रायन्त इति भयंतारो । इमं १. से मेहावी पुव्वामेव-मूले । २. अण्णयरे दुक्खे रोगायक-मूले । ॥६३॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy