________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ६२ ॥
उवकरणं चा [व] (नुप) करणं च । उपकरोतीत्युपकरणं घटपटशकटादि । नास्य उपकरणं विद्यते अनुपकरणः । अथवा नोपकारं करोतीत्यनुपकरणं यथा छिद्रबुध्नत्वात् घट: जीर्णत्वात्पटः । एवमन्यान्यप्युपकरणानि एकाङ्गविकलानि यानि यथा स्वं स्वं कार्यं न साधयन्ति तान्यनुपकारित्वादनुपकरणम् । समुट्ठिता । स्यात् कत्थ समुट्ठिता ? धम्मे पव्वज्जाए य समुट्ठिता । कथं समुट्ठिता ?' पुव्वमेव तेहिं णातं भवति' पुव्वं धम्मं सुर्णेति पच्छा जाणंति । एवं सोतुं णातं भवति । 'इह खलु पुरिसे अण्णमण्णं मम अट्ठाए' अण्णं च अण्णं च अण्णमण्णं, अनेकप्रकारमित्यर्थः, अन्यच्चान्यच्च अण्णमण्णं । एवमवधारणे विविधं प्रवेदयन्ति विप्पडिवेदयन्ति । किमिति विज्जा ? तं जहा खे[ यण्णे] तं मे जाव सद्दामे, कारणे कार्यवदुपचारात्, ताडकतोडकातोज्जआतसमुत्था सद्दा, एवं सर्वेषु कामगुणेषु विभाषा । एते ममाहीणा अहमवि एएसि स्वामी ॥६६८ ॥
(मू०) से मेहावी पुव्वामेव अप्पणा एवं समभिजाणेज्जा, तं जहा - इह खलु मम अण्णयरे दुक्खे रोगायंके समुप्पज्जेज्जा अणिट्टे अकंते अप्पिए असुभे अमणुण्णे अमणामे दुक्खे णो सुहे, से हंता भयंतारो १. नोपकरोतीत्यनुपकरणं-1। २. समुट्ठिता पुव्वमेव..... । ३. पुव्वामेव मूले। ४. ममट्ठाए-मूले। ५. विप्पडिवेदेति-मूले।
द्वितीयश्रुतस्कन्धे
प्रथममध्ययनम्
॥ ६२ ॥