SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ॥१४८॥ सोयण-जूरण-तिप्पण-पिट्टाइ)ण-परितप्पण-वह-बंधणपरिकिलेसातो अपडिविरता भवंति, ते महता श्रीसूत्रकृताङ्ग द्वितीयआरंभेणं ते महया समारंभेणं ते महता आरंभसमारंभेणं विरूवरूवेहिं पावकम्मकिच्चेहिं उरालाई माणुस्सगाई | चूर्णि: श्रुतस्कन्धे | भोगभोगाइं भुंजितारो भवंति, तं जहा-अन्नं अन्नकाले, पाणं पाणकाले, वत्थं वत्थकाले, लेणं लेणकाले, द्वितीय| सयणं सयणकाले, सपुव्वावरं च णं हाते कतबलिकम्मे कयकोउयमंगलपायच्छित्ते सिरसा पहाते मध्ययनम् R कंठमालकडे आविद्धमणिसुवण्णे कप्पितमालामउली पडिबद्धसरीरे वग्घारियसोणिसुत्तगमल्लदामकलावे । अहतवत्थपरिहिते चंदणोक्खित्तगायसरीरे महति महालियाए कूडागारसालाए महतिमहालयंसि सीहासणंसि । इत्थीगुम्मसंपरिवुडे सव्वरातिएणं जोइणा झियायमाणेणं महताहतनट्ट-गीत-वाइय-तंती-तल-ताल-तुडिय| घण-मुइंगपडुप्पवाइतरवेणं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरति, तस्स णं एगमवि। आणवेमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्भुढेंति, भण देवाणुप्पिया ! किं करेमो ? किं । आहरेमो ? किं उवणेमो ? किं आवि टुवेमो ! किं भे हियइच्छितं ? किं भे आसगस्स सदइ ? तमेव पासित्ता ॥१४८॥ | अणारिया एवं वदंति-देवे खलु अयं पुरिसे, देवसिणाए खलु अयं पुरिसे, उवजीवणिज्जे खलु अयं पुरिसे, |
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy