SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥१४९ ॥ द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् अण्णे वि णं उवजीवंति, तमेव पासित्ता आरिया वदंति-अभिक्कंतकूरकम्मे खलु अयं पुरिसे अतिधुन्ने अतिआतरक्खे दाहिणगामिए नेरइए कण्हपक्खिए आगमिस्साणं दुल्लभबोहिए यावि भविस्सइ। ___इच्चेयस्स ठाणस्स उद्विता वेगे अभिगिझंति, अणुट्ठिता वेगे अभिगिझंति, अभिझंझाउरा अभिगिझंति, एस ठाणे अणारिए अकेवले अप्पडिपुण्णे अणेआउए असंसुद्धे असल्लगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिव्वाणमग्गे अणिज्जाणमग्गे असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू । एस खलु । पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिते । (सूत्र ७१०) (चू०) इदाणिं से एगतिओ परिसमज्झातो उद्वेत्ता अहमेतं हंच्छामि । को विसेसो पुव्वुत्तेहितो? उच्यते, तो कोई पच्छण्णं करेति, इमो पुण अण्णमादीण कारो णिस्संको कडणिमित्तं वा मंसं वा खाइत्तुकामो, हत्थत्थो वा, अधम्मपक्खे वा वण्णिज्जमाणे जावतिया द्रोहकारका ते केइ समासेण उद्दिस्संति । एते पुण सव्वे अवरद्धकुद्धा | वुत्ता, इमे अण्णे विरोधिता वुच्चंति । ‘से एगतिओ केणइ आदाणेण ।' आदीयत इत्यादानं ग्रहणमित्यर्थः । तत्कस्य केषां वा आदानं? शब्दादीनां विषयाणाम् । सद्दे ताव आकुट्टो निन्दितो केणइ पच्छा रुटो भवति, रूवेसु य ॥१४९ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy