________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥१४९ ॥
द्वितीयश्रुतस्कन्धे द्वितीय
मध्ययनम्
अण्णे वि णं उवजीवंति, तमेव पासित्ता आरिया वदंति-अभिक्कंतकूरकम्मे खलु अयं पुरिसे अतिधुन्ने अतिआतरक्खे दाहिणगामिए नेरइए कण्हपक्खिए आगमिस्साणं दुल्लभबोहिए यावि भविस्सइ। ___इच्चेयस्स ठाणस्स उद्विता वेगे अभिगिझंति, अणुट्ठिता वेगे अभिगिझंति, अभिझंझाउरा अभिगिझंति, एस ठाणे अणारिए अकेवले अप्पडिपुण्णे अणेआउए असंसुद्धे असल्लगत्तणे असिद्धिमग्गे
अमुत्तिमग्गे अनिव्वाणमग्गे अणिज्जाणमग्गे असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू । एस खलु । पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिते । (सूत्र ७१०)
(चू०) इदाणिं से एगतिओ परिसमज्झातो उद्वेत्ता अहमेतं हंच्छामि । को विसेसो पुव्वुत्तेहितो? उच्यते, तो कोई पच्छण्णं करेति, इमो पुण अण्णमादीण कारो णिस्संको कडणिमित्तं वा मंसं वा खाइत्तुकामो, हत्थत्थो वा, अधम्मपक्खे वा वण्णिज्जमाणे जावतिया द्रोहकारका ते केइ समासेण उद्दिस्संति । एते पुण सव्वे अवरद्धकुद्धा | वुत्ता, इमे अण्णे विरोधिता वुच्चंति । ‘से एगतिओ केणइ आदाणेण ।' आदीयत इत्यादानं ग्रहणमित्यर्थः । तत्कस्य केषां वा आदानं? शब्दादीनां विषयाणाम् । सद्दे ताव आकुट्टो निन्दितो केणइ पच्छा रुटो भवति, रूवेसु य
॥१४९ ॥