________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥१५०॥
द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम्
वसणा दिटुं भिक्खुकादीवि रुस्संति, गंधरसे उदाहरणं सौत्रमेव । खलकेदाणं खलभिक्खं तदूणं दिण्णं ण दिण्णं वा । तेण विरुद्धो । सुरंथालगत्ति थालगेण सुरा पिज्जति । तत्थ पडिवाडीए आवेढुस्स वारो ण दिण्णो उट्ठवित्तो वा तेण | विरुद्धो । जं ते लोगं भणति-वारविरुद्धो । 'गाहावतीण वा गाहावतीपुत्ताण वा ।' सयमेव विसस्सा एक्का आलूणाणि पगरणत्थाणि, उम्मग्गेण झामेति, अण्णेण वा झामावेति, झामिताई अणुजाणति सुट्ट तुमे झामिताइति । एवं फासेवि, आहतो भरितो वा केणइ असुइणा खेलेणं उच्चिद्वेण वा । से एगतिओ घूरा कप्पेइ । सालातो डहति । किंची कुंडलसुवण्णेत्ति, जाइं णाइताणि मेहलादीणि ताणि गहिताणि । मोत्तिए हारादी। एवं ताव गिहाण चिटो। इमो | अण्णो पासंडत्थाण दिट्ठिरागेणं वादे वा पराइत्तो सयमेव तेर्सि अण्णं किंची णत्थि जं अत्थि तं अवहरति । तं जधा| दंडगं वा भंडगं वा जाव परिच्छेदनगं वा । सयमेव अवहरति जाव सादिज्जति । एवं ता विराधिया गता। इमे अण्णे
अविराहिता वुच्चंति-सो एगतिओ वितिगिच्छदि, नेति प्रतिषेधे, वितिगिच्छा णाम विमर्शो मीमांसा इत्यर्थः । न विमर्शति न मीमांसइति । इह परलोके वा दोषोऽस्ति नास्तीति वा । गाहावईण वा सयमेव अगणिकाएणं सस्साती
॥१५०॥
१.सुराथालएणं-मूले।