________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ १५१॥
| झामेइ । अण्णेण वा जाव समणाण वा दंडं अवहरित्तए । एते ताव असंवृत्ता उक्ताः । सागस्स णिरागस्स वा
द्वितीय| गिहत्थपासंडत्थेसु य दहणछेयणापहारवृत्ता इति । इदाणिं दृष्टिविरुद्धा आगाढमिच्छदिट्टिका वुच्चं
श्रुतस्कन्धे समणं वा माहणं वा गामं घरं वा अतीतो वा अण्णत्थ वा कत्थइ दुल्लभं दंसणं अवसउणंति मण्णमाणो आसुरुत्ते रुटे |
द्वितीयअदुवा णं अच्छराए मज्झियारे रोसेण वा जाव भण्णति। अच्छरा णाम चप्पुडिया। किं ज्ञापकं? तीहिं अच्छराणिवातेहिं मध्ययनम् तिसत्तखुत्तो । एगाए अच्छराए अप्फोडेतित्ति । भिगुडीकुंचितनिडाला फिट्टफिट्ट भणंति । अदुवा णं फरुसं भणंति।। कालेवि सेज्जति । भिक्खाकाले णो दवावेज्जा । जोवि देति तंपि वारेइ । एवं च णं वदति-जे इमे 'धण्णा | धूयतेऽनेनेति धुण्णं-कम्मं तणकट्ठहारगादी, कर्महता अशुभैर्वा प्रागुपचितैः पापकर्मभिर्हता पव्वयंति। भारक्कंतत्ति है। | कुटुम्बभरेण अकंता, ण तरंति कुटुम्ब तिपोसेतुं तो पव्वइता आलस्सिया। 'वसल'त्ति वृषलाः, त्रिवर्गप्रतिचारका
शूद्रा । इत्यतः कृपणाः पाषण्डमाश्रिताः । त एवं दृष्टयः असद्वृत्ताः सद्धर्मप्रत्यनीकाः इणमेव धिज्जीवितं धिक् कुत्सायां अशोभनं जीवितं धिज्जीवितं इहलौकिकम् । 'वृह वृद्धौ ।' (पा.धा. भ्वादि ७३६) संपडिबृहयंति ॥१५॥
१५१ ॥ १. से एगतिओ-मूले । २. आसुरुत्तो-मूले । ३. वोण्णमंता-मूले । ४. भारोकंता-मूले । ५. वसलगा-मूले ।