SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ।। १५२ ।। | संपडिबूहति न परलौकिकं किंचिवि अत्थं । 'श्लिष आलिङ्गने ।' (पा.धा. दिवादि ८० ) न श्लिष्यन्ति न साधयन्तीत्यर्थः इहलोकपरो । 'दुक्खंति' दुक्खेहिं संजोएंति दुक्खंति जाव परितप्यंति। ते एतेसिं साधूणं दुक्खणातो सोअणातो जाव | परितावणातो अप्पडिविरता भवंति । ते पुण केई इड्डिमंता भवंति रायादिणो केयी अणिड्डिमंता । इड्डिमंते ताव भणति - ते महता आरंभेणं घरणिमित्तं चेव ताव इष्टकापाकादिष्वारम्भो भवति जाव तसकायो वधिज्जति आहारनिमित्तं तित्तिरवट्टगच्छ्गलमहिससूगरादिषु । पुढविदगअगणिवणस्सइकाइया वधिज्जंति । उक्तञ्च - 'तणकटुगोमय-निस्सिता० ।' ( ) समत्तं छण्हं कायाणं आरंभसमारंभे विरूवरूवेहिं पावकिच्चेहिं अण्णं दंडंति अण्णं बंधंति अण्णं रुंधति कारणावेंति सव्वस्सहरणं करेंति । एवमादीहिं पावकम्मेहिं धणं उवज्जिणित्ता । बंधणाणुलोमता विभत्तिभेदात्ति । कातुं किं करिंति ? विडला माणुसा० जाव भत्तारो भुंजितारो भवंति, किमिति ते भुंजंते ? उच्यते, अण्णं अण्णकाले, सायं पायं च, पाणं उदगं मज्जं च । ण्हातसमालद्धाणं वत्थकालो। लेणं गब्भघराणि । मोहणकाले सयणासणाणित्ति । यो वा यस्याभीष्टः कालविभागः । क्रीडा चेश्वराणां विद्यते सो पुव्वो पुव्वण्हे अवरण्हे पहाते कतबलिकम्मे अच्चणियं करेंति १. आरंभसमारंभेणं - मूले । २. पावकम्मकिच्चेहिं मूले। ३. भोगभोगाई भुंजितारो भवंति - मूले । द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् ।। १५२ ।।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy