________________
श्रीसूत्रकृताङ्ग
चूर्णिः
कुलदेवतादीणं काउं । आसीब्भयजोहारो, लोणादीणि च डहंति, मंगलाणि सिद्धत्थयाहरीयालयादीणि से करेंति, - सुवण्णमादीणि च छिवंति । पायच्छित्तं दुस्सुविणगपडिघातणिमित्तं धीयाराणं देंति । सिरसि पहाते सिरहाणादीणि,
द्वितीय
श्रुतस्कन्धे ससीसो ण्हाति । आविद्धमणिचूडामणिः सोवि सुवण्णेण हेट्ठा पडिबज्झति, सुवण्णाभरणेसु प्रायेण मणीओ विज्जंति।।
द्वितीयकप्पितं घडितं, माला नक्खत्तमालादी, मौली मउडो, सो पुण कमलमुकुलसंवुत्तो मउली वुच्चति, तिहिं सिहरएहिं । मध्ययनम् मउडो वुच्चति, चतुरसीहिं तिरीडं। वग्घारियं लंबितं, ज्ञापकं आसत्तोवसत्तवग्घारियसोणि कडी०।'( ) सोणिसुत्तगं कडिसुत्तकं । मालिज्जति । मल्लं सिरदामगंडादी । कलावोत्ति कलाची । कडाइं कुंभलगादीणि ।। पव्वतकूडाणिभा पासादे सत्ततले वा । महउ चेव महतो। अक्खाणबद्धं गिज्जति । जह णाडगं पवंचो वा । तलणं | तालः । घणं लत्तगादी णिरुत्तं वा, घणा वा मेहा, मेहारवेत्यर्थः । उरालाइं-उरालाइं। अस्यते अनेनेति आस्यकं-मुखं तमेव क्रीडन्तं । 'अणारिय'त्ति अण्णाणि मिच्छादिट्ठी अचरित्री देवोऽयं पुरिसो, ण मणुस्सो णरलोके जातो वसतित्ति वा तेण णरदेवो । 'देवसिणाए'त्ति स्नातकः श्रेष्ठदेवत्वे वसति इन्द्रतुल्यः । जलजोवसोभित इव सरो,
॥१५
॥
१..........हरयालियादीणि-A। २. देवे खलु अयं पुरिसे-मूले ।