SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः कुलदेवतादीणं काउं । आसीब्भयजोहारो, लोणादीणि च डहंति, मंगलाणि सिद्धत्थयाहरीयालयादीणि से करेंति, - सुवण्णमादीणि च छिवंति । पायच्छित्तं दुस्सुविणगपडिघातणिमित्तं धीयाराणं देंति । सिरसि पहाते सिरहाणादीणि, द्वितीय श्रुतस्कन्धे ससीसो ण्हाति । आविद्धमणिचूडामणिः सोवि सुवण्णेण हेट्ठा पडिबज्झति, सुवण्णाभरणेसु प्रायेण मणीओ विज्जंति।। द्वितीयकप्पितं घडितं, माला नक्खत्तमालादी, मौली मउडो, सो पुण कमलमुकुलसंवुत्तो मउली वुच्चति, तिहिं सिहरएहिं । मध्ययनम् मउडो वुच्चति, चतुरसीहिं तिरीडं। वग्घारियं लंबितं, ज्ञापकं आसत्तोवसत्तवग्घारियसोणि कडी०।'( ) सोणिसुत्तगं कडिसुत्तकं । मालिज्जति । मल्लं सिरदामगंडादी । कलावोत्ति कलाची । कडाइं कुंभलगादीणि ।। पव्वतकूडाणिभा पासादे सत्ततले वा । महउ चेव महतो। अक्खाणबद्धं गिज्जति । जह णाडगं पवंचो वा । तलणं | तालः । घणं लत्तगादी णिरुत्तं वा, घणा वा मेहा, मेहारवेत्यर्थः । उरालाइं-उरालाइं। अस्यते अनेनेति आस्यकं-मुखं तमेव क्रीडन्तं । 'अणारिय'त्ति अण्णाणि मिच्छादिट्ठी अचरित्री देवोऽयं पुरिसो, ण मणुस्सो णरलोके जातो वसतित्ति वा तेण णरदेवो । 'देवसिणाए'त्ति स्नातकः श्रेष्ठदेवत्वे वसति इन्द्रतुल्यः । जलजोवसोभित इव सरो, ॥१५ ॥ १..........हरयालियादीणि-A। २. देवे खलु अयं पुरिसे-मूले ।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy