________________
श्रीसूत्रकृताङ्ग
चूर्णि:
श्रुतस्कन्धे
॥१५४॥
मध्ययनम्
सपुप्फफलो वा वणसंडो तदर्थिभिः उवजीवणिज्जो । अण्णेवि बह्वाश्रये ये ह्याश्रिता अपरिभूता भवंति । तदेवं णाणादिआयरिया। अभिमुखं क्रान्तं । कूरादीणि हिंसादीणि । अभिधूणे धूयतेऽनेन तासु तासु गतिषु वाताइद्ध इव
द्वितीयरेणू, धूणे कम्मंतेत्ति, तेहिं हिंसादीहिं कम्मेहिं । अप्पाणं रक्खतीति आयरक्खो। 'दाहिणगामिए'त्ति जे अतिक्रूरकम्मा |
द्वितीयभवसिद्धियावि ते प्रायेण दक्खिल्लेसु णरएस वा मणुस्सदेवेसु य उववज्जति । जस्स भवसिद्धीयस्स अवड्डो पोग्गलपरियट्टो सेसो अच्छति संसारस्स सो सुक्कपक्खिओ । अधिए कण्हपक्खिए । अभवसिद्धिया सव्वे । कण्हपक्खिया । आगमेस्साणं तित्थगराणं तित्थे । णरगातो उव्वट्टो समाणो जइ कहवि माणुस्सं लभति तत्थवि । दुल्लहबोधिए यावि भवंति । एतस्स ट्ठाणस्स इस्सरियट्ठाणस्स । उट्ठिता णाम पव्वज्जासमुट्ठाणेण समुट्ठिया । परे | पासंडिया। तम्हा अभिज्झा लोभो प्रार्थनेत्यनर्थान्तरम् । अणुट्ठिता गिही एव । असव्वदुक्खपहीणमग्गे एगंतमिच्छेत्ति । एगंतमिच्छादिट्ठी परिग्गही । असोभे णाम असाधू । पढमस्स अधम्मपक्खस्स विभंगे आहिते ॥७१०॥ ___(मू०) अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जति-इह खलु पाईणं वा पडीणं १. अतिधुने-मूले । २. पढमस्स ठाणस्स-मूले । ३. एवमाहिते-मूले।
स्था॥१५४॥