________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥१५५ ॥
द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम्
वा उदीणं वा दाहिणं वा संतेगतिया मणुस्सा भवंति, तं जहा-आरिया वेगे अणारिया वेगे, उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे, हुस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे, दुरूवा वेगे, तेसिं च णं खेत्तवत्थूणि परिग्गहियाणि भवंति, एसो आलावगो तहा णेतव्वो जहा पोंडरीए जाव सव्वोवसंता सव्वत्ताए परिनिव्वुड त्ति बेमि । एस ठाणे आरिए केवले जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहू, दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिते । ( सूत्र ७११)
(चू० ) अहावरे दोच्चस्स धम्मपक्खस्स एवमाहिज्जति ।' एवं ताव अधम्मपक्खो वुत्तो । छायातपवत् | शीतोष्णवत् जीवितमरणवत् सुखदुःखवद्वा । तत्प्रसिद्धये इदमुच्यते-‘से बेमि पाईणं वा ४ संतेगतिया मणुस्सा भवंति । तं जधा-आयरिया वेगे।' तेसिं च णं खेत्तवत्थूणि सो चेव पोंडरीयगमओ जाव 'सव्वदुक्खाए परिनिव्वुडेत्ति बेमि ।' 'एस ठाणे आरिए केवले' 'जाव साधू ।' 'दोच्चस्स ठाणस्स विभंगे एवमाहिए।' ॥७११॥ १. दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे-मूले । २. इह खलु पाईणं वा-मूले। ३. आरिया-मूले । ४. सव्वत्ताए-मूले । ५. ठाणस्स धम्मपक्खस्स-मूले।
५॥१५५ ॥