________________
श्रीसूत्रकृताङ्ग
चूर्णिः
द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम्
॥१५६॥
(मू०) अहावरे तच्चस्स ठाणस्स मिस्सगस्स विभंगे एवमाहिज्जति-जे इमे भवंति आरण्णिया | गामणियंतिया कण्हुइराहस्सिता जाव ततो विप्पमुच्चमाणा भुज्जो एलमूयत्ताए तमूयत्ताए पच्चायंति, | एस ठाणे अणारिए अकेवले जाव असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू, एस खलु तच्चस्स ठाणस्स | | मिस्सगस्स विभंगे एवमाहिते । (सूत्र ७१२) __ (चू०) अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्जति।' अधम्मपक्खेण धम्मपक्खे संजुत्तो । मीसगपक्खो भवति । तत्र त्वधर्मो भूयानिति कृत्वा अधर्मपक्ष एव भवति, रिणदेशे वर्षनिपातवत्, अभिनवे वा पित्तोदये । शर्कराक्षीरपानवत्, अशुभरसभाविते वा द्रव्ये क्षीरप्रपातवत्। एवं तावन्मिथ्यादर्शनोपहतान्तरात्मानः यद्यपि किञ्चिद्विरमन्ते | तथापि मिथ्यादर्शनभूयस्त्वात् अविरतिभूयस्त्वाच्च धर्माननुबन्धाच्च अधर्मपक्ष एव भवति । जाव 'एलमू[ ल य)त्ताए पच्चायंति, एस ठाणे अणारिए' जाव 'असाधू, एस खलु तच्चस्स मीसगस्स अधम्मपक्खस्स विभंगे आहिते।' ॥७१२।। १. तच्चस्स ठाणस्स मिसगस्स विभंगे एवमाहिते-मूले।
॥१५६ ॥