SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ २०१ ॥ अ[प्पा] (णा)हारगा य इदाणि वत्तव्वया, जे जत्तियं वा कालं अणाहारगा भवंति । कालं ताव भणति (नि० ) एक्वं च दो व समए तिण्णि व समए मुहुत्तमद्धं वा । 'सादीमणादिणिधणं वा कालमणाहारगा जीवा ॥१७४॥ ( चू० ) वुत्तो कालो गाथासिद्ध एव ॥१७४॥ इदाणि अणाहारगावुच्चति, ते दुविधा - छउमत्था केवली य । तत्थ छउमत्था अणाहारगा (नि० ) एक्कं च दो व समए केवलिपरिवज्जिता अणाहारा । मंथंम दोण्णि लोगे य पूरिते तिन्नि समया तु ॥ १७५ ॥ (चू० ) 'एगं च दो व समए० ।' ति विग्गहगतीए । केवली अणाहारा दुविधा-सिद्धकेवली अणाहारा भवत्थकेवलिअणाहारा । (भवत्थकेवलिअणाहारा) दुविधा, तं जधा - सयोगि० अयोगी० । सयोगिभवत्थकेवलि१. सादीयमनिहणं पुण - मुद्रितनिर्युक्तौ । द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् ॥ २०१ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy