________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ २०१ ॥
अ[प्पा] (णा)हारगा य इदाणि वत्तव्वया, जे जत्तियं वा कालं अणाहारगा भवंति । कालं ताव भणति
(नि० ) एक्वं च दो व समए तिण्णि व समए मुहुत्तमद्धं वा । 'सादीमणादिणिधणं वा कालमणाहारगा जीवा ॥१७४॥
( चू० ) वुत्तो कालो गाथासिद्ध एव ॥१७४॥
इदाणि अणाहारगावुच्चति, ते दुविधा - छउमत्था केवली य । तत्थ छउमत्था अणाहारगा
(नि० ) एक्कं च दो व समए केवलिपरिवज्जिता अणाहारा । मंथंम दोण्णि लोगे य पूरिते तिन्नि समया तु ॥ १७५ ॥
(चू० ) 'एगं च दो व समए० ।' ति विग्गहगतीए । केवली अणाहारा दुविधा-सिद्धकेवली अणाहारा भवत्थकेवलिअणाहारा । (भवत्थकेवलिअणाहारा) दुविधा, तं जधा - सयोगि० अयोगी० । सयोगिभवत्थकेवलि१. सादीयमनिहणं पुण - मुद्रितनिर्युक्तौ ।
द्वितीयश्रुतस्कन्धे
तृतीयमध्ययनम्
॥ २०१ ॥