________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २०० ॥
द्वितीयश्रुतस्कन्धे तृतीय
मध्ययनम्
|जे अदीसंता चोरा हरंति ते लोवाहारा वुच्चंति । एसो पुण लोवाहारो णिच्चमेव भवति आभोगणिव्वत्तितो वा | अणाभोगाणिव्वत्तितो वा, पक्खेवाहारो पुण भइज्जति । का भयणा? कदाती आहारइ-जधा उत्तराकुरा अट्ठमेण भत्तकालेण पक्खेवमाहारमाहरंति । संखेज्जगवासाउआणं अणियओ। तयाइ फासेणंति वुत्तं ।।१७२।। इदाणि पक्खेवगाहारस्स वक्खाणं । तेनोच्यते
(नि०) एंगिदियणारगाणं देवाणं चेव णत्थि पक्खेवो।
सेसाणं पक्खेवो संसारत्थाण जीवाणं ॥१७३॥ (चू०) सेसाणेगिदियवज्जाणं ओरालियसरीरीणं जेसिं जिभिदियमत्थि ते पक्खेवाहारा । एके त्वाचार्या एतदेव | | त्रिविधं आहारं अन्यथा ब्रुवते, तं जधा-पक्खेवाहारः ओयाहारः लोवाहार इति । तत्र यो जिह्वेन्द्रियेनो[भ] (प)लभ्यते ।
थूरसरीरे प्रक्षिप्यते सो पक्खेवाहारो। यो घ्राणदर्शनश्रवणैरुपलभ्यते धातौ परिणाम्यते ओजाहारो। यः स्पर्शेनोपलभ्यते | धातौ वा परिणाम्यते स लोवाहारः । वृत्तो आहारो। १. एगिदियदेवाणं नेरइयाणं च-मुद्रितनिर्युक्तौ ।
॥२००॥