________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥१९९ ॥
द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम्
(चू०) तं०-'ओयाहारा जीवा सव्वे० ।' गाहा । आहारगा अप्पजत्तगा । ओजोत्ति सरीरं ओजाहारासरीराहारा । कतरे? सव्वे आहारगा। जे आहारेंति ते आहारगा। ते पुण 'तत्ततेल्लसंपाणपक्खेव०।'( ) इह सरीरपज्जत्तीए पज्जत्तगा वा पज्जप्पमाणा वा । सरीरपज्जत्ती पुण आहारपज्जत्तीए पज्जप्पमाणस्सेव । सव्वबंधे।
आढविय जाव सरीरपज्जत्तीए पज्जत्तो । जइ सरीरपज्जत्तगस्स वि ओयाहारो होति किं वुच्चति ओयाहारा जीवा | सव्वे आहारगा अपज्जत्तगा ? उच्यते, इंदियआणुपाणुभासमणपज्जत्तीहि अप्पज्जत्ता । वुत्तं ओयाहारवक्खाणं । इदाणि लोमाहारस्स भवति । तयाइ फासेण य लोमाहारोत्ति । एतस्स गाहापादस्स पुरिल्लीयगाधाए पच्छिमद्धेण वक्खाणं-'पज्जत्तगा तु लोमे पक्खेवे होइ भयितव्वा ।' कतरीए पज्जत्तीए आढवेतुं ? तत्थ तया घेप्पति, फासिंदियमित्यर्थः । जं उण्हाभितत्तो छायं गंतूण छायापोग्गलेहिं आससति सव्वगातलोमकूवाणुपविटेहिं, आसासति शीतवातेण वाउक्खेवगादिवातेण वा, आससति ण्हायंतो वा, एवमादि लोमाहारोत्ति । गब्भेवि लोमाहारो चेव । जेण| पक्खेवाहार इव आहारिज्जतो आहारो, तेन चक्षुष्मता अन्येन ण दीसंति तेण लोवाहारः, लोप इव लोप अदर्शनमित्यर्थः । १. पज्जत्तगा य लोमे पक्खेवे होइ(होति) नायव्वा । - मुद्रितनिर्युक्तौ ।
॥१९९॥