SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ।। १९८ ।। 'चउहिं ठाणेहिं आहारसण्णा समुप्पज्जति, तंजधा - ओमकोट्ठताए छुधावेदणिज्जस्स कम्मस्स उदएणं मतीए तदट्ठोवओगेणं ।' ( ) जम्हा उदयिकस्य क्षद्वेदनीयस्य कर्मणः उदयात् आहारेति । केवली (ण) वि औदयिकपारिणामिकौ भावौ इति, तम्हा सिद्धो भावाहारो। भावाहारो तिविधो-ओए लोमे अ पक्खेवे ॥ १७० ॥ एएसिं तिहवि एक्काए चेव गाथाए संखेववक्खाणं । तं० (नि० ) सरीरेणोयाहारो 'तयाइ फासेण लोमआहारो । 'पक्खेवो जं सरीरस्स पज्जत्तीए, पज्जत्तओ वा आहारेति ॥ १७१ ॥ (चू० ) सो ओयाहारो ॥ १७१ ॥ एतस्स वक्खाणं पुरिल्लाए गाथाए पुव्वद्धेण(नि० ) ओयाहारा जीवा सव्वे अपज्जत्तगा मुणेयव्वा । पज्जत्तगा य लोमे पक्खेवे होइ ( होंति) नायव्वा ॥ १७२ ॥ १. तयाय - मुद्रितनिर्युक्तौ । २. पक्खेवाहारो पुण कावलिओ होइ नायव्वो - मुद्रितनिर्युक्तौ । द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् ॥ १९८ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy