________________
श्रीसूत्रकृताङ्ग चूर्णि:
।। १९८ ।।
'चउहिं ठाणेहिं आहारसण्णा समुप्पज्जति, तंजधा - ओमकोट्ठताए छुधावेदणिज्जस्स कम्मस्स उदएणं मतीए तदट्ठोवओगेणं ।' ( ) जम्हा उदयिकस्य क्षद्वेदनीयस्य कर्मणः उदयात् आहारेति । केवली (ण) वि औदयिकपारिणामिकौ भावौ इति, तम्हा सिद्धो भावाहारो। भावाहारो तिविधो-ओए लोमे अ पक्खेवे ॥ १७० ॥
एएसिं तिहवि एक्काए चेव गाथाए संखेववक्खाणं । तं०
(नि० ) सरीरेणोयाहारो 'तयाइ फासेण लोमआहारो ।
'पक्खेवो जं सरीरस्स पज्जत्तीए, पज्जत्तओ वा आहारेति ॥ १७१ ॥
(चू० ) सो ओयाहारो ॥ १७१ ॥ एतस्स वक्खाणं पुरिल्लाए गाथाए पुव्वद्धेण(नि० ) ओयाहारा जीवा सव्वे अपज्जत्तगा मुणेयव्वा ।
पज्जत्तगा य लोमे पक्खेवे होइ ( होंति) नायव्वा ॥ १७२ ॥
१. तयाय - मुद्रितनिर्युक्तौ । २. पक्खेवाहारो पुण कावलिओ होइ नायव्वो - मुद्रितनिर्युक्तौ ।
द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम्
॥ १९८ ॥