________________
श्रीसूत्रकृताङ्गचूर्णि: ॥ १९७ ॥
जेण सीतेण खुणखुणंतो अद्धमतओवि आसासति । जधा मुच्छितो पाणिएण । वाउक्काओ लोमाहारो सीयलएण वातेण अप्पाइज्जति । वणस्सती कन्दमूलादी । तसा मंडक्के जीवंते चेव सप्पा गस्संति । मणूसावि केइ छुहाइता जीवंतिया चेव मंडुक्कलिया। एवं अचित्तो मीसओ अवि भासितव्वो । [णेविरि ] ( णवरं) अग्गी अचित्तो भणितव्वो । अथ 'भंते! उतणे ओदण कुम्मासे० । ( ) भणितो दव्वाहारो तिविहो । खेत्ताहारो जो जस्स नगरस्स आहारो भोगो नगरोवभोगः । आहार्यत इत्याहारः विसओ आहारोत्ति वुच्चति, जधा 'मधुराहारो खेडाहारो यस्माद्वाप्यस्ते होत्वनादि० ।' ( ) इदाणि भावाहारो । तेसिं चेव सचित्ताचित्तमीसगाणं दव्वाणं जे वण्णाइणो ते बुद्धीए वीसुं २ काऊण आहारिज्जमाणा भावाहारो भवति । तत्थवि कडुकसायंबिलमधुररसा हि जिब्भिदियविसयो काऊण प्रायेण घेप्पंति । उक्तं हि राइभत्ते 'भावतो तित्ते वा जाव मधुरे वा ।' इतरेऽपि चानुषङ्गेण । उक्तं हि 'जड्डो जं वा तं० ।' ( ) मृदुविशदबाष्पाढ्यश्चौदनः प्रशस्यते, शीतोदनो न प्रशस्यते, शीतोदकं तु प्रशस्यते । एवं तावद्भावाहारो द्रव्याश्रय उक्तः । इदाणि जो आहारेति आहारओ तमाश्रित्य भाव उच्यते सव्वो आहारेन्तो उदइयस्स भावस्स उदएण आहारेति । कयरस्स उदइयस्स ? वेअणिज्जस्स कम्मस्स उदएणं, पंचेव आणुपुव्वीए । जम्हा वुत्तं
T
१. च-CI
द्वितीयश्रुतस्कन्धे
तृतीय
मध्ययनम्
॥ १९७ ॥