________________
श्रीसूत्रकृताङ्ग
चूर्णि:
॥ १९६ ॥
(चू० ) 'णामं ठवणा' गाहा । 'एसो खलु० । ' ॥१६९॥
(नि०) दव्वे सच्चित्तादी खेत्ते नगरस्स जणवओ होइ । भावाहारो तिविहो ओए लोमे य पक्खेवे ॥ १७० ॥
(चू० ) 'दव्वे सच्चित्त० ।' गाधा । दव्वाणि आहारेति दव्वाहारो । सो तिविधो- सचित्तादी ३ | सचित्तो छव्विधो- पुढविजो पुढविकाईयादी । पुढवी लोणमादी अपि कर्द्दमपिण्डानाम् । आउक्काओ सचित्तो [शो ] (भो) म्मतलागादी अंतरिक्खो य । तेउकाओ सचित्तो आहारो इट्टगापागादिसु । महंतेसु अ अग्गिट्ठाणेसु अ अग्गिमूसगा संमुच्छंति । ते तं चेव सचित्तं अग्गिमाहारेंति । सेसा मणूसादयो ण तरंति जलमाणं सचित्तं अग्गिमाहारेतुं । उक्तं हि - 'एको नास्ति अवक्तव्यस्याग्नेरनास्थानमित्रवत् ।' लोमाहारो पुण तेसिं होति [ह] (हे) मंते सीतेवि तावेंताणं । सो पुण जो अग्गीतो प्रकाशः प्रतापः सो सचित्तो त्ति वा अचित्तो त्ति वा । सचित्तं ते पुण नियमा आहारेंति जीवा ।
१.......... स्थाना.......C | २. आहारेंति । जेण..... GI
द्वितीयश्रुतस्कन्धे
तृतीयमध्ययनम्
॥ १९६ ॥