SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥१९५ ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् तइयं अज्झयणं आहारपरिणा' (चू०) अज्झयणाभिसम्बन्धो-तेण भिक्खुणा कम्मक्खयसमुट्ठितेण बारसकिरियट्ठाणविवज्जएण | तेरसमकिरियट्ठाणासेविणा आहारगुत्तेण भवितव्यम्, वक्ष्यति-'आहारगुत्ते समिते सहिए सदा जएज्जासि त्ति बेमि ।' (सूत्र ७४७) जो फासुगाहारो सो आहारगुत्तो भवति । तत्र उच्यते-केयी जीवा सचित्ताहारा केयी अचित्ताहारात्ति । को वा किमाहारेति ? एतेणाभिसंबंधेण ततियमज्झयणमायातं आहारपरिण्णा । फासुगाहारो सो आहारगुत्तो भवति । चत्तारि अणुओगदारा । पुव्वाणुपुव्वीए ततियं, पच्छाणुपुव्वीए पंचमं, अणाणुपुव्वीए 'एगादिसत्तगच्छगता० ।' जाव३ । णामणिप्फण्णे आहारपरिण्णा। आहारो णिक्खिवितव्वो परिण्णा य। आहारणिक्खेवो पंचधा (नि०) नामं ठवणा दविए खेत्ते भावे य होति बोद्धव्वो। एसो खलु आहारे निक्खेवो होइ पंचविहो ॥१६९॥ ॥ १९५ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy