________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥१९५ ॥
द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम्
तइयं अज्झयणं आहारपरिणा' (चू०) अज्झयणाभिसम्बन्धो-तेण भिक्खुणा कम्मक्खयसमुट्ठितेण बारसकिरियट्ठाणविवज्जएण | तेरसमकिरियट्ठाणासेविणा आहारगुत्तेण भवितव्यम्, वक्ष्यति-'आहारगुत्ते समिते सहिए सदा जएज्जासि त्ति बेमि ।' (सूत्र ७४७) जो फासुगाहारो सो आहारगुत्तो भवति । तत्र उच्यते-केयी जीवा सचित्ताहारा केयी अचित्ताहारात्ति । को वा किमाहारेति ? एतेणाभिसंबंधेण ततियमज्झयणमायातं आहारपरिण्णा । फासुगाहारो सो आहारगुत्तो भवति । चत्तारि अणुओगदारा । पुव्वाणुपुव्वीए ततियं, पच्छाणुपुव्वीए पंचमं, अणाणुपुव्वीए 'एगादिसत्तगच्छगता० ।' जाव३ । णामणिप्फण्णे आहारपरिण्णा। आहारो णिक्खिवितव्वो परिण्णा य। आहारणिक्खेवो पंचधा
(नि०) नामं ठवणा दविए खेत्ते भावे य होति बोद्धव्वो।
एसो खलु आहारे निक्खेवो होइ पंचविहो ॥१६९॥
॥ १९५ ॥