________________
द्वितीय
श्रीसूत्रकृताङ्ग
चूर्णिः ॥१९४॥
श्रुतस्कन्धे
द्वितीयमध्ययनम्
अनात्मवान् । अधवा अप्पएण से अट्ठो आयट्ठी। अप्पणो हितो इह परत्थ य लोए । चोरादी दोसुवि लोएसु अप्पणो अहितो, अप्पगुत्ता ण परपच्चएण लोगपंत्तिणिमित्तं आत्मनैव संजमजोए गँजति, ण परपच्चयटुं । सयमेव परक्कमंति । केइ पुण भणंति-'ईश्वरात्सम्प्रवर्तेत, निवर्तेत तथेश्वरात् । सर्वभावास्तथाभावाः, पुरुषः स्थास्नुर्न विद्यते ॥१॥'( ) 'सर्वे भावा तथाभावाः' एतच्च आयपरक्कमगहणेण परिहृतं भवति । एवं प्रकृतिकालस्वभावानामपि आतपरक्कमगहणेण पडिसेधो कतो भवति । अप्पाणं रक्खंतो आयरक्खतो भवति । आताणुरक्खितो वा अनु पश्चाद्भावे किरियाट्ठाणसेविणो तेण अधम्मफलोदुगदुक्खेण संपयुत्ते कंपिज्जमाणे दटुं जस्सेवं कंपो भवति स आताणुकंपए। परमात्मानं चाऽनुकम्पमाणः । आत्मन ह्यात्मानमनुकम्पते। तदनुकम्पते तदनुग्रहात्। आतणिप्फेडए अत्ताणं संसारचारगा णिप्फेडेति । अत्ताणं णाणादीहिं गुणेहिं णिप्फेडंति आतणिप्फेडए । 'अत्ताणमेव पडिसाहरेज्जासित्ति बेमि।' किरियाट्ठाणेहितो पडिसाहरति २ त्ता अकिरियट्ठाणे ठावेइ ॥७२१॥
॥ इति द्वितीयश्रुतस्कन्धे द्वितीयाध्ययनं क्रियास्थानं समाप्तम् ॥ १. आयरक्खिते-मूले।