________________
श्रीसूत्रकृताङ्ग
चूर्णिः
द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम्
॥१९३ ॥
(मू०) इच्चेतेहिं बारसहि किरियाठाणेहिं वट्टमाणा जीवा नो सिझिसु [नो] बुझिसु जाव नो सव्वदुक्खाणं अंतं करेंसु वा करेंति वा करिस्संति वा । एतम्मि चेव तेरसमे किरियाठाणे वट्टमाणा जीवा | सिज्झिसु बुझिसु मुच्चिसु परिणिव्वाइंसु सव्वदुक्खाणं अंतं करिंसु वा करेंति वा करिस्संति वा । एवं से भिक्खू आतट्ठी आतहिते आतगुत्ते आयजोगी आतपरक्कमे आयरक्खिते आयाणुकंपए आयनिष्फेडए | आयाणमेव पडिसाहरेज्जासि त्ति बेमि । ( सूत्र ७२१)
॥किरियाठाणं बितियं अज्झयणं सम्मत्तं ।। (चू०) इच्चेतेसु बारससु किरियाठाणेसु वट्टमाणा जीवा।' अतीतकाले णो[वि] सि[झंति](झिसु), संपयं काले णो सिझंति, एवं अणागते णो सिज्झिस्संति । तेरसमे [किं]पुण किरियाट्ठाणे वट्टमाणा जीवा सिझिसु | वा ३ । एवं सो भिक्खू जो पोंडरीए वुत्तो किरियाट्ठाणवज्जओ अधम्मपक्खअणुवसमवज्जओ य किरियट्ठाणसेवी धम्मपक्खट्टितो उवसंतो आयटी जो अप्पाणं रक्खति जतो आया भवति आत्मवान् । लोकेऽपि चोद्यते अरक्खंतो १. इच्चेतेहिं बारसहि किरियाठाणेहि-मूले।
॥१९३॥