________________
श्रीसूत्रकृताङ्गचूर्णि: ॥ ९९२ ॥
( मू० ) तत्थ णं जे ते समण-माहणा एवं आइक्खंति जाव परूर्वेति सव्वे पाणा सव्वे भूया सव्वे | जीवा सव्वे सत्ता ण हंतव्वा ण अज्जावेयव्वा ण परिघेत्तव्वा ण उद्दवेयव्वा, ते णो आगंतुं छेयाए, ते णो आगंतुं भेयाए, ते णो आगंतुं जाइ-जरा-मरण - जोणिजम्मण- संसार- पुणब्भव-गब्भवास| भवपवंचकलंकलीभागिणो भविस्संति, ते णो बहूणं दंडणाणं जाव णो बहूणं दुक्खदोमणसाणं आभागिणो भविस्संति, अणातियं च णं अणवयग्गं दीहमद्धं चाउरंतं संसारकंतारं भुज्जो भुज्जो णो अणुपरियट्टिस्संति, | ते सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करिस्संति । ( सूत्र ७२० )
(चू० ) एवं मण्णमाणा तत्थ जे ते समणमाहणा एवमाइक्खंति सव्वे पाणा न हंतव्वा तच्चार्हता । एवं | उद्देशिकादिविवज्जिणो 'ते णो आगंतुं च्छेदाए ।' तं चेव पडिलोमं जाव सव्वदुक्खाण अंतं करेस्सिति ॥७२०॥ भणियाणि किरियद्वाणाणि, एत्थ पुण पडिमाणणं कीरति - इरियावहियावज्जा बारस किरियाट्ठाणा अधम्मपक्खेऽणुवसमे समोतारिज्जंति । तेण वुच्चति
द्वितीयश्रुतस्कन्धे
द्वितीय
मध्ययनम्
॥ १९२ ॥