SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥१९१॥ नो सिज्झिस्संति नो बुज्झिस्संति जाव नो सव्वदुक्खाणं अंतं करिस्संति, एस तुला, एस पमाणे, एस द्वितीयसमोसरणे, पत्तेयं तुला, पत्तेयं पमाणे, पत्तेयं समोसरणे । (सूत्र ७१९) श्रुतस्कन्धे । (चू०) तत्थ जे ते समणा एतं सुहदुक्खं तुल्लं, अत्तपरगति तुल्लमजाणंता भणंति-सव्वे पाणा ४ हंतव्वा० । द्वितीयउद्दवेतव्वा । कहं च णं भंते ! हंतव्वा ? उच्यते-उद्देसिकादिअनुज्ञानात् तेहिं सव्वेहिं पाणा ४ हंतव्वा उद्दवेतव्वा दि मध्ययनम् अणुण्णाता भवंति, उक्तं हि वहणं तसथावराणं० तम्हा उद्देसियंण भुंजे० ।' (द.वै.४६४) अथैषामेवौद्देशिकादि। अनुमन्यमानानां च को दोषः ? उच्यते, अनिर्मोक्षः । अमुच्यमानाश्च चातुरंते संसारकंतारे आगच्छंति छेदाए । यथा | ग्रामाय गच्छति । एवं आगन्तवः । देसच्छेदो हत्थच्छेदादी । सव्वच्छेदो सीसादी । जाव कलंकलिभावभागियो । भविस्संति। किञ्चान्यत्-बहूणं द[तु] (ड)णाणं जाव आभागी भविस्संति । अणादीयं च णं जाव अणुपरियट्टिस्संति । ते णो सिज्झिस्संति । एस तुला । जे पुण अत्तोवमेण सव्वजीवेहिं तुल्ला सुहदुक्खतुलणत्ति । तहा माणं समोसरणं । पत्तेयं तुला ३ ॥७१९॥ |१. कलंकलीभागिणो-मूले । २. आभागिणो-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy