SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ १९० ॥ सव्वेसि जीवाणं एत्थ सुहदुक्खे तुल्ले सम्यक् अवसरणमिति तुल्योऽर्थः । ण कत्थइ सुहमद्दं । पत्तेयं तुला । एकैकं प्रति प्रत्येकं । प्रत्येकमपि एक्केक्स्स जीवस्स तुला । सुखप्रियाणां दुःखोद्वेगिनाञ्च । तधेव एक्केक्कमाणं समोसरणं च | कीरति ॥ ७१८|| एष दृष्टान्त: । अयमर्थोपनयः - (मू० ) तत्थ णं जे ते समणा माहणा एवमाइक्खंति जावेवं परूवेंति-'सव्वे पाणा जाव सत्ता हंतव्वा | अज्जावेतव्वा परिघेत्तव्वा परितावेयव्वा किलामेतव्वा उद्दवेतव्वा, ' ते आगंतुं छेयाए, ते आगंतुं भेयाए, ते | आगंतुं जाति-जरा-मरण - जोणिजम्मण- संसार - पुणब्भव-गब्भवास-भवपवंचकलंकलीभागिणो भविस्संति, ते बहूणं दंडणाणं बहूणं मुंडणाणं तज्जणाणं तालणाणं अंदुबंधणाणं जाव घोलणाणं माइमरणाणं पितिमरणाणं भाइमरणाणं भगिणीमरणाणं भज्जामरणाणं पुत्तमरणाणं धूयमरणाणं | | सुण्हामरणाणं दारिद्दाणं दोहग्गाणं अप्पियसंवासाणं पियविप्पओगाणं बहूणं दुक्खदोमणसाणं आभागिणो | भविस्संति, अणादियं च णं अणवदग्गं दीहमद्धं चाउंरतसंसारकंतारं भुज्जो भुज्जो अणुपरियट्टिस्संति ते द्वितीय श्रुतस्कन्धे द्वितीय मध्ययनम् ॥ १९० ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy