________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ १९० ॥
सव्वेसि जीवाणं एत्थ सुहदुक्खे तुल्ले सम्यक् अवसरणमिति तुल्योऽर्थः । ण कत्थइ सुहमद्दं । पत्तेयं तुला । एकैकं प्रति प्रत्येकं । प्रत्येकमपि एक्केक्स्स जीवस्स तुला । सुखप्रियाणां दुःखोद्वेगिनाञ्च । तधेव एक्केक्कमाणं समोसरणं च | कीरति ॥ ७१८||
एष दृष्टान्त: । अयमर्थोपनयः -
(मू० ) तत्थ णं जे ते समणा माहणा एवमाइक्खंति जावेवं परूवेंति-'सव्वे पाणा जाव सत्ता हंतव्वा | अज्जावेतव्वा परिघेत्तव्वा परितावेयव्वा किलामेतव्वा उद्दवेतव्वा, ' ते आगंतुं छेयाए, ते आगंतुं भेयाए, ते | आगंतुं जाति-जरा-मरण - जोणिजम्मण- संसार - पुणब्भव-गब्भवास-भवपवंचकलंकलीभागिणो भविस्संति, ते बहूणं दंडणाणं बहूणं मुंडणाणं तज्जणाणं तालणाणं अंदुबंधणाणं जाव घोलणाणं माइमरणाणं पितिमरणाणं भाइमरणाणं भगिणीमरणाणं भज्जामरणाणं पुत्तमरणाणं धूयमरणाणं | | सुण्हामरणाणं दारिद्दाणं दोहग्गाणं अप्पियसंवासाणं पियविप्पओगाणं बहूणं दुक्खदोमणसाणं आभागिणो | भविस्संति, अणादियं च णं अणवदग्गं दीहमद्धं चाउंरतसंसारकंतारं भुज्जो भुज्जो अणुपरियट्टिस्संति ते
द्वितीय
श्रुतस्कन्धे
द्वितीय
मध्ययनम्
॥ १९० ॥