SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥१८९॥ भवुज्जुगत्ति । णियगं २ धम्म पडिवण्णा सत्यलोपेनेत्यर्थः । अमायं कुव्वमाणा । वक्ष्यति माया अग्गिथंभणादी, द्वितीयणिकायणं पडिवण्णा णिकायपडिवण्णा सहसाविता इत्यर्थः । सवहेहिं पंच महापातगा गोबंभणरिसिभ्रूणगामादीहिं। श्रुतस्कन्धे एवं ताव तित्थगरा तस्सीसा चेव महापातगाहिं। सवधा स्वसमयसिद्ध्या च स्वतीर्थकराणां पाएसु । इति वच्चा द्वितीयएवं णिकाएतुं तेसिं पावातियाणं तं पाति सइंगालं संडासेण णिसरति । नागार्जुनीयास्तु 'अओमएण संडासएण मध्ययनम् गहाय इंगाले णिसरति ।' तते णं ते पावातिया आदिकरा धम्माणं मा डज्झीहामोत्ति काउं पाणिं पडिसाहरंति । तते | णं से पुरिसे ते पावातिए एवं वदासी-हंभो पावादिया ! आदिकरा कम्हा पाणिं णो पसारेध? ते भणंति-पाणी, डज्झेज्ज । सो भणति-जिणवयणाकोविदा ! पाणिमि दड्डे किं भवति ? ते भीता भणंति-दुक्खं भवति । | सो पडिभणइ-इमं दुक्खं भवति। जति अ दुक्खं मण्णमाणा पाणिं ण पसारेह। णणु अत्ताणुमाणेण चेव एस तुलत्ति।। समभारा जहा ण कत्तो २ णमति । एवं जधा तुझं दुक्खं ण पियं एवं सव्वजीवाणं दुक्खमणिटुं, पमाणमिति तज्झेव | पमाणं, साक्षिण इत्यर्थः, [जह] (ण हि) कस्सइ सुहमणिटुं, दुक्खं वा पियं, उक्तं हि-'वस्त्रादिभिश्चेदिह नाभविष्यत. ॥१८९॥ प्रच्छादितः कायमलभ्रमोऽयं । त्वमेव साक्षी सहजातरूपे, यद्यत्र रागप्रणयोऽभविष्यत् ॥१॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy