SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥१८८॥ द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् तच्छासनप्रतिपन्ना वा । 'णाणापण्णा' जाव 'णाणारंभा ।' अधाभावेन केणइ कारणेण धम्मपरिक्खणट्ठाणा वारेण अण्णमण्णाई धम्मसाधनाइं धारियाइं। भणमाणा अहिंसमवमण्णमाणा अणिज्जएण चेव करणएण अहेतुकामेण | एगट्ठा मेलेत्तुं भणिता, मंडलिबंधं काउं ट्ठाध, जधा दोण्णि बाहाओ आकुंचिताओ, अग्गहत्थेहिं मेल्लिताओ यथा । भवंति । लोए उ वढं मंडलंति वुच्चति । मंडलबाहाई मंडलबाहा । एवं तेसिं मंडलिआए जधा परिएसणाए तव णिवेसिता । एते विचिन्तेति कूरो लब्भतित्ति उवविट्ठा जाव पुरिसो सागणियाणं इंगालाणं हिलिहिलेन्ताणं पाति, पचंति तस्यामिति पात्री-कंसिया लोहमयी ताम्रमयी वा । सा छुभंतेहिं चेव अंगारेहि तलिणत्तणेण अग्गितुल्लतला | | भवति । तं अयोमएण संडासएण गहाय जेणेव ते पावाइया तेणेव उवागच्छति । ते पावातिए एवं वदासी-हंभो पावादिया ! आदिकरा धम्माणं इमं सागणिं पाति मुहत्तं २ । वीप्सा एक्कक्कं भणति । मुहुत्तमेत्तं धरेह । णो संडासएण | घेत्तुं अण्णस्स हत्थे दातव्वं । पविट्ठिता णो अग्गिथंभणविज्जाए, आदिच्चमंतेहिं अग्गी थंभिज्जइ । साधम्मियवेयावडियं पासंडियस्स थंभेति । परपासंडितस्सवि परिचएण थंभेइ । उज्जुकडा दव्वुजुगा उज्जुगा । पडिवाडिए ठिता ॥१८८॥ १. मंडलबंधं-।। २. अग्गहत्थेण हि-C,F |
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy