SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥१८७॥ श्रुतस्कन्धे जाव नाणाज्झवसाणसंजुत्ते एवं वदासी-हंभो पावाइया आदियरा धम्माणं णाणापण्णा जावऽज्झवसाण द्वितीयसंजुत्ता ! इमं ता तुब्भे सागणियाणं इंगालाणं पाति बहुपडिपुण्णं गहाय मुहुत्तगं मुहुत्तगं पाणिणा धरेह, णो य हुसंडासगं संसारियं कुज्जा, णो य हुअग्गिथंभणियं कुज्जा, णो य हु साहम्मियवेयावडियं कुज्जा, द्वितीयणो य हु परधम्मियवेयावडियं कुज्जा, उज्जुया णियागपडिवन्ना अमायं कुव्वमाणा पाणिं पसारेह, इति मध्ययनम् वच्चा से पुरिसे तेसिं पावादियाणं तं सागणियाणं इंगालाणं पातिं बहुपडिपुण्णं अओमतेणं संडासतेणं । गहाय पाणिंसु णिसरति, तते णं ते पावादिया आदिगरा धम्माणं नाणापन्ना जाव नाणाज्झवसाणसंजुत्ता | पाणिं पडिसाहरेंति, तते णं से पुरिसे ते सव्वे पावादिए आदिगरे धम्माणं जाव नाणाझवसाणसंजुत्ते एवं वदासी-हं भो पावादिया आदियरा धम्माणं जाव णाणाज्झवसाणसंजुत्ता ! कम्हा णं तुब्भे पाणि पडिसाहरह? पाणी नो डझेज्जा, दड्डे किं भविस्सइ ? दुक्खं, दुक्खं ति मण्णमाणा पडिसाहरह, एस तुला, एस पमाणे, एस समोसरणे, पत्तेयं तुला, पत्तेयं पमाणे, पत्तेयं समोसरणे । (सूत्र ७१८) (चू०) ते सव्वे पावादिया० ।' प्रवदनशीला: प्रा० आदिकरा धम्माणं । असब्भावपट्ठवणाए एतेसिं तित्थगराणं ॥१८७॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy