SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ २०२ ॥ | अणाहारा समुग्घातगता । ते पुण मंथंमि दोण्णि। मंथं पूरेंतो लोए भवति तइए समए, णियट्टंतो पंचमसमए, लोगं पूरेति चउत्थसमपत्ति तिसुवि अणाहारो ॥ १७५ ॥ इदाणि अजोगिभवत्थकेवलिअणाहारओ (नि० ) अंतोमुहुत्तमद्धं सेलेसीए भवे अणाहारा । सादीयमनिहणं पुण सिद्धा यऽणहारगा होंति ॥१७६॥ ( चू० ) गाथासिद्धो चेव, अंतोमुहुत्तं । सिद्धकेवलिअणाहारओवि गाथासिद्धो, सादीयया अणिधणो सिद्धअणाहारो ।।१७६ ।। (नि० ) जोएण कम्मएणं आहारेती अनंतरं जीवो । तेण परं मीसेणं जाव सरीरस्स निष्पत्ती ॥ १७७॥ (चू० ) उववज्जमाणा चेव सव्वबंधे कम्मगजोगेणं आहारेन्ति । तओ मीसेण जाव ओरालियसरीरपज्जत्तीए द्वितीय श्रुतस्कन्धे तृतीय मध्ययनम् ॥ २०२ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy