________________
श्रीसूत्रकृताङ्ग चूर्णि:
॥ २०२ ॥
| अणाहारा समुग्घातगता । ते पुण मंथंमि दोण्णि। मंथं पूरेंतो लोए भवति तइए समए, णियट्टंतो पंचमसमए, लोगं पूरेति चउत्थसमपत्ति तिसुवि अणाहारो ॥ १७५ ॥
इदाणि अजोगिभवत्थकेवलिअणाहारओ
(नि० ) अंतोमुहुत्तमद्धं सेलेसीए भवे अणाहारा ।
सादीयमनिहणं पुण सिद्धा यऽणहारगा होंति ॥१७६॥
( चू० ) गाथासिद्धो चेव, अंतोमुहुत्तं । सिद्धकेवलिअणाहारओवि गाथासिद्धो, सादीयया अणिधणो सिद्धअणाहारो
।।१७६ ।।
(नि० ) जोएण कम्मएणं आहारेती अनंतरं जीवो । तेण परं मीसेणं जाव सरीरस्स निष्पत्ती ॥ १७७॥
(चू० ) उववज्जमाणा चेव सव्वबंधे कम्मगजोगेणं आहारेन्ति । तओ मीसेण जाव ओरालियसरीरपज्जत्तीए
द्वितीय
श्रुतस्कन्धे
तृतीय
मध्ययनम्
॥ २०२ ॥