________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥५॥
द्वितीयश्रुतस्कन्ये प्रथममध्ययनम्
दव्वे सचित्तादितिविहो -
(नि०) जो जीवो भविओ खलुववज्जिउकामो य पुंडरीयंमि ।
सो दव्वपुंडरीओ भावंमि विजाणओ भणिओ ॥१४५॥ (चू०)'जो जीवो भविओखलु०' गाहा पोंण्डरीअमिति यद्यत् श्वेतं पद्मम् ॥१४५॥
(नि०) एगभविए य बद्धाउए य अभिमुहियनामगोए य।
एते तिन्निवि देसा दव्वंमि य पोंडरीयस्स ॥१४६॥
(चू०)'एगभविए य बद्धाउए य०' गाहा ॥१४६।। णरगवज्जासु गइसु जो जीवो पहाणो सो पुंडरीओ भण्णइ, तं जहा -