SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥४॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् महताअज्झयणाणं पिंडत्थो वण्णिओ समासेणं । इत्तो इक्किक्कं पुण अज्झयणं वण्णइस्सामि ॥ तत्थ य अज्झयणं पोंडरीयं पढमं । तस्स चत्तारि अणुओगद्दाराणि उवक्कमादीणि परूवेऊण 'पुव्वाणुपुव्वीए पढमं पच्छाणुपुव्वीए०' 'एताए सत्तगच्छगताए सेढीए०', णामे खओवसमिअभावणामे समोअरइ, पमाणे जीवगुणप्पमाणे, तत्थवि लोगुत्तरिए आगमे कालियसुयपरिमाणसंखाए, वत्तव्वताए उस्सण्णं सव्वज्झयणा ससमयवत्तव्वताए। अत्थाहिगारो पोंडरीअउवमाए । । जत्थ जत्थ समोतरति तत्थ तत्थ समोतरितं । णामणिप्फण्णे पोंडरीअं। तस्सट्टविहो णिक्खेवो (नि०) णामं ठवणा दविए खेत्ते काले य गणणसंठाणे। भावे य अट्ठमे खलु णिक्खेवो पुंडरीयस्स ॥१४४॥ (चू०)'णामं ठवणा दविए०' गाहा ॥१४४।। ॥ ५ ॥ १. तत्थ अज्झयणं-FI
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy