SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् खइओ। खओवसमिओवि आश्रयवहुत्वादेव महं, स च इन्द्रियादिः । कालतो ठाणं एकेकं पडुच्च साई सपज्जवसितो। परिणामिअस्स सर्वजीवाजीवाश्रयत्वाच्च सव्वं महत् । ओदइओ यद्यपि पुद्गलाश्रयी तथापि न सर्वपुद्गलाश्रयी, केवलमेवमनन्तपएसिआणं खंधाणं अणंततए सरीरमणवायापाओगेसु वट्टा त्ति कामं अप्पतरो पारणामियाओ भावाओ ॥१४२।। वुत्तं महं । इदाणि अज्झयणाइं । अज्झयणंपिणामाइछव्विहं - (नि०)णामं ठवणा दविए खेत्ते काले तहेव भावे य। __एसो खलु अज्झयणे निक्खेवो छव्विहो होति ॥१४३॥ (चू०) दव्वे पत्तयपोत्थयलिहि। खेत्ते जंबुद्दीवपण्णती दीवसागरपण्णत्ती, जंमि वा खेत्ते । काले चंदसूरपण्णत्तीओ, जंमि वा काले। भावज्झयणं आगमतो जाणओ उवउत्तो, णोआगमओ इमाई ॥१४३।। ॥३ ॥ १. उदइओ-A,B.C.E.GH.LJ | २. उत्त-11३ इमाई महंती अज्झयणाणि-।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy