________________
श्रीसूत्रकृताङ्ग
चूर्णि:
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
खइओ। खओवसमिओवि आश्रयवहुत्वादेव महं, स च इन्द्रियादिः । कालतो ठाणं एकेकं पडुच्च साई सपज्जवसितो। परिणामिअस्स सर्वजीवाजीवाश्रयत्वाच्च सव्वं महत् । ओदइओ यद्यपि पुद्गलाश्रयी तथापि न सर्वपुद्गलाश्रयी, केवलमेवमनन्तपएसिआणं खंधाणं अणंततए सरीरमणवायापाओगेसु वट्टा त्ति कामं अप्पतरो पारणामियाओ भावाओ ॥१४२।। वुत्तं महं । इदाणि अज्झयणाइं । अज्झयणंपिणामाइछव्विहं -
(नि०)णामं ठवणा दविए खेत्ते काले तहेव भावे य।
__एसो खलु अज्झयणे निक्खेवो छव्विहो होति ॥१४३॥ (चू०) दव्वे पत्तयपोत्थयलिहि। खेत्ते जंबुद्दीवपण्णती दीवसागरपण्णत्ती, जंमि वा खेत्ते । काले चंदसूरपण्णत्तीओ, जंमि वा काले। भावज्झयणं आगमतो जाणओ उवउत्तो, णोआगमओ इमाई ॥१४३।।
॥३
॥
१. उदइओ-A,B.C.E.GH.LJ | २. उत्त-11३ इमाई महंती अज्झयणाणि-।