SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ २ ॥ (नि० ) णामं ठवणा दविए खेत्ते काले तहेव भावे य । एसो खलु महंतंमि निक्खेवो छव्विहो होति ॥ १४२ ॥ (चू० ) णामठवणाओ गयाओ । दव्वमहं सचित्ताइं । सचित्तं ओरालिआई । ओरालियं महामच्छसरीरं | जो अणसाहस्सियं, वेउव्वियं जोयणसयसाहस्सिअं, तेआकम्माई लोगंता लोगंतो। सचित्तमहं इलिकागत्या केवैलिसमुद्धातो वा । अचित्तमहं लोकव्यापी अचित्तमहक्खंधो। मिस्सिंयं तस्सेव मच्छसरीरस्स देसे उवचिते देसे अवचिते । खेत्तमहं आगासं, जइ वा खेत्तमहं जहा इहं जम्बुद्दीवे महाविदेहं । कालमहं सव्वद्धा । भावमहं ओदइओ भावो बह्वाश्रयत्वाद् सर्व्वसंसारिषु विद्यत इति कृत्वा महान् भवति । कालतोवि सो च्चेव तिविहो- अणादीओ अपज्जवसितो सचित्तअभवसिद्धिअस्स, अणादिओ सर्पज्जवसितो भवसिद्धिअस्स, सादीओ सपज्जवसितो णेरइयस्स, सादिरपर्यवसानस्तु नास्ति । खइए केवलणाणे, ण तत्राश्रयमहत्त्वं किन्तु सादिअपर्यवसितत्वात् कालओ महं १. उरालिआई - A, D, E,GH II २. केवलिसमुग्धाओ - J । ३. मिसियं - AJE HI ४. उदइओ - A, C, E,GH, I, J 1५. सपज्जवसिओ - J६. महं, खउवसमिओवि - A, B | द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ २ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy