________________
श्रीसूत्रकृताङ्ग चूर्णि:
॥ २ ॥
(नि० ) णामं ठवणा दविए खेत्ते काले तहेव भावे य । एसो खलु महंतंमि निक्खेवो छव्विहो होति ॥ १४२ ॥
(चू० ) णामठवणाओ गयाओ । दव्वमहं सचित्ताइं । सचित्तं ओरालिआई । ओरालियं महामच्छसरीरं | जो अणसाहस्सियं, वेउव्वियं जोयणसयसाहस्सिअं, तेआकम्माई लोगंता लोगंतो। सचित्तमहं इलिकागत्या केवैलिसमुद्धातो वा । अचित्तमहं लोकव्यापी अचित्तमहक्खंधो। मिस्सिंयं तस्सेव मच्छसरीरस्स देसे उवचिते देसे अवचिते । खेत्तमहं आगासं, जइ वा खेत्तमहं जहा इहं जम्बुद्दीवे महाविदेहं । कालमहं सव्वद्धा । भावमहं ओदइओ भावो बह्वाश्रयत्वाद् सर्व्वसंसारिषु विद्यत इति कृत्वा महान् भवति । कालतोवि सो च्चेव तिविहो- अणादीओ अपज्जवसितो सचित्तअभवसिद्धिअस्स, अणादिओ सर्पज्जवसितो भवसिद्धिअस्स, सादीओ सपज्जवसितो णेरइयस्स, सादिरपर्यवसानस्तु नास्ति । खइए केवलणाणे, ण तत्राश्रयमहत्त्वं किन्तु सादिअपर्यवसितत्वात् कालओ महं
१. उरालिआई - A, D, E,GH II २. केवलिसमुग्धाओ - J । ३. मिसियं - AJE HI ४. उदइओ - A, C, E,GH, I, J 1५. सपज्जवसिओ - J६. महं, खउवसमिओवि - A, B |
द्वितीयश्रुतस्कन्धे
प्रथममध्ययनम्
॥ २ ॥