________________
श्रीसूत्रकृताङ्ग
चूर्णिः
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
॥१
॥
सिरिभद्दबाहुसामिनिम्मियनिज्जुत्तिजुयं पुवायरियविरइयचुण्णिविभूसियं
सूयगडंगसुत्तं बीओ सुयक्खंधो
पढमं अज्झयणं 'पोंडरीयं' (चू०) गाहासोलसगाणंतरं महज्झयणा, गाहासोलसगाइं खुड्डलगाई, महज्झयणाई इमाइं, महत्तराई महंति अज्झयणाई, अहवा महंति च ताइं अज्झयणाइं च महज्झयणाई। महं णिक्खिवितव्वं अज्झयणं च।
महं छव्विहं -
॥१॥
| १. महज्झयण-G|२. महत्तरियाई-JI