________________
श्रीसूत्रकृताङ्ग
चूर्णि:
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
॥४१३॥
आदाणसो इती से महताउ० जणं तुब्भे वयह जाव अयं पि भे देसे णो णेयाउए भवति । (सूत्र ८५९)
(चू०) भगवं च णं० ।' संतेगतिया मणुस्सा महारंभा महापरिग्गहा अधम्मिया सव्वातो पाणातिपातातो अपडिविरता जाव परिग्गहातो। 'आदाणसो'त्ति कम्मणो आदाणं जाव कर्मादाणं, प्रकारा हिंसाद्या, तेसु आमरणंताए दंडे अणिक्खित्ते । 'सगमादाए'त्ति स्वकर्मा आदाय दुर्गतिगामिणोत्ति णिरयदुर्गतिं गच्छंति । ते पाणावि वुच्चंति तसावि वुच्चंति जाव णेयाउए । जइ सव्वे तसे मरिउं थावरे उववज्जेज्ज तोवि तुब्भच्चयं वयणं ण गेझं होज्जा, जेण| पुण केइ तसा तसेसु चेव उववज्जंति तेण अणेगंतो अणेगंतिया वा प्रमाणं ॥८५९॥
(मू०) भगवं च णं उयाहु-संतेगतिया मणुस्सा भवंति अणारंभा अपरिग्गहा धम्मिया धम्माणुआ जाव सव्वाओ परिग्गहातो पडिविरया जावज्जीवाए जेहिं समणोवासगस्स आदाणसो आमरणंताए दंडे णिक्खित्ते, ते ततो आउगं विप्पजहंति, ते ततो भुज्जो सगमादाए सोग्गतिगामिणो भवंति, ते पाणा वि वुच्चंति जाव णो णेयाउए भवति । (सूत्र ८६०)
(चू०) भगवं च णं उदाहु संतेगतिया मणुस्सा०।' अपरिग्गधा अधम्मिया जाव सगमादाए सोग्गइमायाए
॥४१ ३
॥