________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥१२७॥
अधवा इत्थियासु सद्दादयो पंचवि कामा विज्जते इति । उक्तं च–'पुष्फफलाणंच रसो०।'( ) मुच्छिता गिद्धा
द्वितीयजाव अज्झोववण्णा जाव वासाइं चतुःपंच । चतुःपंचग्रहणं छसत्त जाव छद्दसमाई मज्झिमो कालो गहितो। परेण
श्रुतस्कन्धे कम्हा ण गहितो जाव वीस तीस सयंति वा? उच्यते, एते प्रायेण अण्णउत्थिया भुक्तभोगा अवच्चोपादानाई काऊणं
द्वितीयपव्वयंति, भोगपिवासाए वा भोगे किच्चा हरंति जीवंति त्ति गतवया जाव अवच्चाई उप्पादेति । थोवंतियं ताव चेव । मध्ययनम् से वयो भवति । आह हि - 'या गतिः क्लेशदग्धानां०।( ) तेन चत:पंचग्रहणं । उक्तं च-'सो घोररणमहा ( ) एवं ताव तेसिं थेरपव्वइताणं एस कालो उस्सग्गेण भणितो। पच्छा सत्तेण चेवऽवदिसति।। एतस्माद् यथोद्दिष्टात् अप्पतरो वा भुज्जतरो वा । एकं वा दो वा तिण्णि वा वासाइं गहिताई। भुज्जतरो भवति दसण्हं परेण जाव सतं बालपव्वइताणं। जहा सुगल(सु)तस्स, जणो णासि जाणा जा तो (?) एवं ताव ते पव्वइता अणियत्तभोगा, यथा शास्त्रोक्ताः, आधाकम्मं आहारो आवसधसयणाच्छादणस्नानगन्धमाल्यादिभोगा भुंजंति । त एवं अणियत्तकामा कालमासे कालं किच्चा अण्णतरेसु आसुरिएसु किब्विसिएसु जेसु सूरो णत्थि ट्ठाणेसु, ताणि पुण । अधे लोए सूरो णत्थि, तत्थ भवणवइवाणमंतरा देवा तेसूववज्जंति । किव्विसं कलुसं कल्मषं पापमित्यनर्थान्तरम्।
॥१२७॥