________________
श्रीसूत्रकृताङ्ग
चूर्णिः
॥१२८ ॥
किव्विसबहुला किदिवसिया, ततोवि किब्विसियातो विमुच्चमाणा जइ किधवि अणंतरं परंपरं वा माणुस्सं लब्भंति तधवि
द्वितीय'एलमूयत्ताए', एलओ जहा बुब्बुएति एवंविधा तस्स भासा भवति । तमोकाइयत्ताए'त्ति जात्यन्धो भवति बालंधो
श्रुतस्कन्धे वा। एवं खलु तस्स० दुवालसमो १२ । इच्चेताणि दुवालसकिरि० संसारियाणि प्रायेण मिथ्यादर्शनमाश्रित्य । दविओ द्वितीयरागदोसविप्पमुक्को समणेत्ति वा माहणेत्ति वा एगटुं। सम्मं पडिलेहितव्वाणि भवंति, ज्ञात्वा न कर्त्तव्यानीत्यर्थः ॥७०६॥ मध्ययनम् __(मू० ) अहावरे तेरसमे किरियाठाणे इरियावहिए त्ति आहिज्जति, इहखलु अत्तत्ताए संवुडस्स अणगारस्स। इरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंडमत्तणिक्खेवणासमियस्स उच्चार-पासवणखेल-सिंघाण-जल्लपारिट्ठावणियासमियस्स मणसमियस्स वइसमियस्स कायसमियस्स मणगुत्तस्स वइगुत्तस्स कायगुत्तस्स गुत्तस्स गुत्तिदियस्स गुत्तबंभचारिस्स आउत्तं गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्तं णिसीयमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा णिक्खिवमाणस्स वा जाव चक्खुपम्हणिवातमवि अस्थि वेमाया सुहुमा किरिया १. विप्पमुच्चमाणा भुज्जो भुज्जो-मूले । २. तमूयत्ताए जाइमूयत्ताए-मूले । ३. इच्चेताई-मूले । ४. सुपरिजाणियव्वाई-मूले ।
॥१२८॥