________________
द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम्
- इरियावहिया नामं कज्जति, सा पढमसमए बद्धा पुट्ठा, बितीयसमए वेदिता, ततियसमए णिज्जिण्णा, सा श्रीसूत्रकृताङ्ग
बद्धा पुट्ठा उदीरिया वेदिया णिज्जिण्णा सेयकाले अकम्मं चावि भवति, एवं खलु तस्स तप्पत्तियं सावज्जे चूर्णि: ॥१२९ ॥ त्ति आहिज्जति, तेरसमे किरियाठाणे इरियावहिए त्ति आहिते ।
से बेमि-जे य अतीता जे य पडुप्पन्ना जे य आगमिस्सा अरहंता भगवंता सव्वे ते एताई चेव तेरस किरियाठाणाइं भासिंसु वा भासंति वा भासिस्संति वा पण्णविंसु वा पण्णवेंति वा पण्णविस्संति वा, एवं चेव तेरसमं किरियाठाणं सेविंसु वा सेवंति वा सेविस्संति वा । (सूत्र ७०७)
(चू०) 'अहावरे तेरसमे किरियट्ठाणे ईरियावहिएत्ति आहिए।' ईरणं-ईर्या, ईर्यायाः पथश्च, तत्र जातं ईर्यापथिकम। तत् कत्र भवति? उच्यते-'इहखल' इहेति इह प्रवचने खलु विशेषणे, नान्यत्र भवति । कस्य बध्यते? अत्तत्ताए आत्मभावः आत्मत्वं । आह-सर्व एवायं लोक आत्मार्थं प्रवर्तते? उच्यते, येनात्मनो निश्चयेनाहितं भवति । तद्ध्यनात्मवतां कर्म अशोभनश्चात्मा अनात्मैव लोकेनापदिश्यते । यो हि दुर्विहितो भवति स अनात्मैवापदिश्यते । | १. किरियाठाणे-मूले । २. आहिज्जति-मूले । ३. अशोभनात्मा -DI
॥१२९ ॥