________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ १३० ॥
आह हि - 'अनात्मना वेष दुरात्मवृत्तिः ० । ( ) यस्य च नित्यो जीवस्तस्यात्मार्था प्रवृत्तिरयुक्ता । येषां चात्माऽनित्यः कर्मफलं च भुङ्क्ते, तेषामन्यः करोति अन्यः प्रतिसंवेदयते । इन्द्रियानिन्द्रियसंवुडे अणगारः । ईरियासमियस्स जाव उच्चार० मणसमितस्स वइ० काय० । सम्यग्योगप्रवृत्तिः समितिरितिकृत्वा अट्ठ समिइओ गहिताओ । 'मणोगुत्तस्स 'इकायगुत्तस्स 'त्ति तिणि गुत्तीओ गहिताओ, एते पुण तिण्णिवि कायवायमणो सम्यक् प्रवर्त्तमानस्य समितीओ भवंति । त्रयोऽपि योगाः 'सम्यग्योगनिग्रहो गुप्तिः ' ( तत्त्वार्थ० ९ / ४ ) इति कृत्वा गुप्तयो भवंति । पुनर्गुप्तिग्रहणं एतावान् गुप्तिगोचरः, नातः परं गुप्तिरन्याऽपि दृश्यते । 'गुत्तबंभचारिस्स'त्ति जस्स णवहिं बंभचेरगुत्तीहिं गुत्तं बंभचेरं भवति सो गुत्तबंभचारी । 'आउत्तं'ति णिच्चमेव संजमे उवयुत्तो, मा मे सुहुमा विराहणा होज्जत्ति अप्रमत्त इत्यर्थः, बाहिरतो वा तस्स आणणं करेति, माणस्य आणवमाणस्य कोष्ठस्य वा तस्य प्राणनं कुर्वतः पाणनमानस्स, चिट्ठमाणस्स णिसीयमाणस्स तुअट्टमाणस्स वा आउत्तं वत्थं णिक्खिवमाणस्स वा पडिलेहेतुं पमज्जितुमित्यर्थः, जाव चक्षुः पम्हं यावत्परिमाणावधारणयोः, पश्यतीति चक्षुः, चक्षुषः पक्ष्माणि अक्षिरोमाणीत्यर्थः, 'णिवातमवित्ति उम्मेसणिमेसं करेमाणे इत्युक्तं भवति । एवमादी अण्णोवि कोइ सुहुमोवि गायसंचारो भवति, तं जधा - जाव जीवो सजोगी ताव | १. वइगुत्तस्स कायगुत्तस्स-मूले।
द्वितीयश्रुतस्कन्धे
द्वितीय
मध्ययनम्
॥ १३० ॥