________________
मध्ययनम्
णिच्चलो ण सक्केइ होउं, उक्तञ्च-'केवली णं भंते ! अस्सि समयंसि जेसु आगासपदेसेसु ०।' ( ) सव्वो । श्रीसूत्रकृताङ्ग
द्वितीयआलावगो भाणितव्यो । एवं सजोगिकेवलीणो सुहुमा गत्तादिसंचारा भवंति । कम्मयसरीराणुगतो य जीवो तत्तमिव | चूर्णिः
श्रुतस्कन्धे च उखास्थमुदकं परियत्तति, तेण केवलिणो अस्थि सुहमा गात्रसंचारा । विषमा मात्रा वेमाता कदाचिच्छरीरस्य
द्वितीय| महती क्रिया भवति स्थानगमनादि कदाचित् उस्सासणिस्साससुहुमंगसंचालादी अप्पा भवति। स पुनर्महत्यामल्पायां
वा चेष्टायां तुल्यो भवति । कालतो द्रव्योपचयतश्च, कालतस्तावत् सा पढमसमए बज्झमाणा चेव पुट्ठा भवति, न तु PAHI संपराईयस्सेव जोगनिमित्तं गहणं जीवे। अज्झत्तं बज्झमाणं चेव परस्परतः पुष्टं भवति, संश्लिष्टमित्यर्थः । बज्झमाणं
चेव उदिज्जति । बितिए समए वेदिज्जति । ततिए समए णिज्जरिज्जइ। प्रकृतिस्थित्यनुभावप्रदेशक्रमश्च वक्तव्योऽत्र । तस्स पगडिबंधो वेदणिज्ज । ठितीए दुसमयठितिसमयियं, पदेसतो बादरं थुल्ला पोग्गला, अणुभावतो सुभाणुभावं, परं सातं अणुत्तरोववातिगसुहातो, प्रदेशतो बहुप्रदेशं, अथिरबंधं, उक्तं च–'अप्पं बादरमउअं० ।'( ) अप्पं ठितीए, बादरं पदेसेहिं, अणुभावतो मउअणुभावं, बहुपदेसतो, सुक्किल्लं वण्णतो, सुगंधं गंधओ, फासतो मउअं,
॥१३१॥ | १. दुसमयतिसमयियं-A,B,C,D.E,EGH,II २. शुभअणुभावं-J।