SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ १३२ ॥ | मंदलेवं थुल्लकुड्डुलेववत्, महव्वयं बहुअं एगसमएण अवेति, साताबहुलं अणुत्तराणवि तारिसं सातं णत्थि, बंधो फुसणा य अत्थि । संपराइयस्सेव बद्धपुट्ठणिधत्तणिकायणा य णत्थि । 'सेयकाले अकम्मं चावि भवति ।' 'सेयकालो' त्ति एस्सो कालो । 'सेत्ति णिद्देसे । से ईरियावधियाए कम्मे अकालो । तस्स दोण्हं समयाणं परेणं अकम्मं वावि भवति, | चशब्दोऽधिकवचनादिषु, तथा वेदनं पडुच्च अकर्म्म । तीतभावपण्णवणं पडुच्च कम्मं गुडघटदृष्टान्तो । दुविधा | कम्मसरीरा बद्धेल्ला य मुक्केल्ला य । मुक्केल्लए पडुच्च कम्मं । एवं चग्रहणेन संभावनासद्देण च लब्भति । एवं खलु तस्स | असावज्जेति आहिज्जति । एवं ताव वीतरागस्स । जे पुण सरागसंजता तेसिं संपराइया । ते पुण जाई एताई ईरियावहियवज्जाइं बारस किरियाणाई तेसु वट्टंतित्ति काउं ते तत्थऽणुव्वत्ता । तेसिं प्रमादकषाययोगनिमित्तो संपराइयबंधो होइ । जत्थ प्रमाद[त]: तत्थ कषाया य जोगा य णियमा जोगे पुण पुव्विल्ला भजिता। पमादपच्चइयो णातिदीहकालट्ठितीओ होति । ततो कसायपच्चइयो वा ऊणतरो अंतोमुहुत्तिओ वा अट्ठसंवच्छरिओ वा। जो पुण कसायविरहितेण जोगेण बज्झति सो ईरियावहिओ । हेट्ठिल्ला पुण सावज्जा चेव बारस किरियट्टाणाइं भवंति । पंचपच्चइओ वा चउप्पच्चइओ वा एवं १. तस्स तप्पत्तियं सावज्जे ति-मूले । द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् ॥ १३२ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy