SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ १३३ ॥ | सरागसंयतस्स बंधो, (वीतरागसंजतस्स) असावज्जो चेव । एताइं पुण तेरस वद्धमाणसामिणा वुत्ताई तहा किमण्णेहिं | वुत्ताइं ? आगमेस्सी वा भणितिर्हिति ? उच्यते-' से बेमि जे अतीता ३' एताइं तेरस किरियट्ठाणाइं पगासिंसु वा ३ | जहा जंबुद्दीवे दुवे सूरिया तुल्लं उज्जोवेंति, यथा वा तुल्यस्नेहोपादानात्प्रदीपास्तुल्यं प्रकाशयन्ति, वीतरागत्वात् सर्वज्ञत्वाच्च | तुल्यमेवार्हन्तो भगवन्त: तीतानागतसंपता भासिंसु वा ३ ||७०७|| द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् ( मू० ) अदुत्तरं च णं पुरिसविजयविभंगमाइक्खिस्सामि । इह खलु नाणापण्णाणं नाणाछंदाणं नाणासीलाणं नाणादिट्ठीणं नाणारुईणं नाणारंभाणं नाणाज्झवसाणसंजुत्ताणं नाणाविहं पावसुयज्झयणं | एवं भवति, तं जहा - भोम्मं उप्पायं सुविणं अंतलिक्खं अंगं सरलक्खणं वंजणं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं मिंढलक्खणं कुक्कडलक्खणं तित्तिरलक्खणं वट्टगलक्खणं लावगलक्खणं चक्कलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागिणिलक्खणं सुभगाकरं दुब्भगाकरं गब्भकरं मोहणकरं आहव्वणि पागसासणि दव्वहोमं खत्तियविज्जं ॥ १३३ ॥ १. जे य अतीता.........मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy