________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥१३४॥
द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम्
चंदचरियं सूरचरियं सुक्कचरियं बहस्सइचरियं उक्कापायं दिसीदाहं मियचक्कं वायसपरिमंडलं पंसुवुद्धिं | केसवुद्धिं मंसवुढेि रुहिरवुद्धिं वेतालिं अद्भवेतालिं ओसोवणि तालुग्घाडणिं सोवागिं साबरिं दामिलिं कालिंगि| गोरिं गंधारिं ओवतणि उप्पतणि जंभणि थंभणि लेसणिं आमयकरणिं विसल्लकरणिं पक्कमणिं अंतद्धाणिं | आयमणिं एवमादिआओ विज्जाओ अन्नस्स हेउं पउंजंति, पाणस्स हेउं पउंजंति, वत्थस्स हेउं पउंजंति, लेणस्स हेउं पउंजंति, सयणस्स हेउं पउंजंति, अन्नेसि वा विरूवरूवाणं कामभोगाण हेउं पउंजंति, तेरिच्छं ते | विज्जं सेवंति, अणारिया विप्पडिवन्ना ते कालमासे कालं किच्चा अण्णतराई आसुरियाई किब्बिसियाई ठाणाई उववत्तारो भवंति, ततो वि विप्पमुच्चमाणा भुज्जो एलमूयताए तमअंधयाए पच्चायति । (सूत्र ७०८)
(चू०) अदुत्तरं च णं० ।' तेभ्यः क्रियास्थानेभ्यः अथ उत्तरं अदुत्तरं । यथा वैद्यसंहितानां उत्तरं जं मूलसंहितासु श्लोकस्थाननिदानशारीरचिकित्साकल्पेषु च यथोपदिष्टं तदुत्तरोऽभिधीयते, रामायणछन्दोपदितमादीणंपि उत्तरं अस्थि, | एवमिहापि तेरससु किरियट्ठाणेसु जं वुत्तं अधम्मवक्कस्स अणुवसमपुव्वकं उत्तरं उवेति । विजयो नाम मार्गणा। विविधो
॥१३४॥